
योगाय योगनमिताय नम: शिवाय || ५
वन्दे देवमुमापतिम सुरगुरुं वन्दे जगतकारणं, वन्दे पन्नगभूषणं मृगधरं वन्दे पशुनांपतिं |
वन्दे सूर्यशशांकवंदीनयनं वन्दे मुकुंदप्रियम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १
वन्दे सर्वजगदविहारमतुलं वन्देsन्धक्ध्वन्सिनं, वन्दे देवशिखामणिमशशिनिभं वन्दे हरेर्वल्लभं |
वन्दे नागभुजंगभूषणधरं वन्दे शिवम् चिन्मयं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || २
वन्दे दिव्यमचिन्तयमद्वूयमयं वन्देsकदर्पापहं, वन्दे निर्मलमादीमूलमनिषम वन्दे मखध्वंसिनं |
वन्दे सत्यमनन्तमाद्यमभयं वन्देsतिशान्ताकृतिम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ३
वन्दे भूरथम्म्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं, वन्दे शैलशरासनं फणिगुणं वन्देsधितुणीरकम |
वन्दे पंकजसारथिम पुरहरं वन्दे महाभैरवं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ४
वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं, वन्दे व्योमगतं जटासुमुकुटम चंद्रार्धगंगाधरं |
वन्दे भस्मकृतत्रिपुण्डजटिलं वन्देष्टमूर्त्यात्मकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ५
वन्दे कालहरं हरं विषधरं वन्दे मृडम धूर्जटिम, वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम |
वन्दे विप्रसुरार्चितांगघ्रिकमलं वन्दे भागाक्षापहं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ६
वन्दे मंगलराजताद्रीनिलयं वन्दे सुराधीश्वरं, वन्दे शंकरमप्रमेयमतुलं वन्दे यमद्वेशिणम |
वन्दे कुंडलीराजकुंडलधरं वन्दे सहस्त्राननं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ७
वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरुपेक्षणं, वन्दे भूतगणेशमव्ययमहं वन्देsर्थराज्यप्रदम |
वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशुलायुधं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ८
वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देsन्ध्कारापहं, वन्दे फूलननंदीभृंगीविनतं वन्दे सुपर्णावृतं |
वन्दे शैलसुतार्धभागवपुषम वन्देsभयं त्रयम्बकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ९
वन्दे पावनमम्बरात्मविभवं वन्दे महेंद्रेश्वरम, वन्दे भक्तजनाश्रयामरतरुं वन्दे नाताभीष्टदम |
वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीशश्वरं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १०
पशुनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिम वसानं वरेण्यम |
जटाजूटमध्ये स्फुरद गांगवारिं महादेवमेकं स्मरारी स्मरारिम || १
महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभुत्यंगभुषम |
विरिपाक्षमिन्दूर्कवह्नीत्रिनेत्रं सदानंदमीडे प्रभुं पंचवक्त्रं || २
गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूडम गणातीतरूपम |
भवं भास्वरं भस्मना भूषितांगम भवानीकलत्रं भजे पंचवक्त्रम || ३
शिवाकान्त शम्भो शशांकार्धमौले महेशान शूलिन जटाजूटधारिन |
त्वमेको जगदव्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप || ४
परात्मानमेकं जगदबीजमाद्यं निरीहं निराकारमोंकार वेद्यम |
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वं || ५
न भूमिर्न चापो न वह्निर्न वायु र्न चाकाश आस्ते न तन्द्रा न निद्रा |
न ग्रीष्मो न शीतो न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ती तमीडे || ६
अजं शाश्वतं कारणं कारणानां शिवम् केवलं भासकं भासकानाम |
तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम || ७
नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते |
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य || ८
प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र |
शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: || ९
शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन |
काशीपते करुणया जगदेतदेक- स्त्वं हंसी पासि विदधासि महेश्वरोsसि || १०
त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगनमृड विश्वनाथ |
त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचर विश्वरूपिन || ११
इति श्रीमत शंकराचार्यकृतो वेदसारशिवस्तव: संपूर्ण: ||