जामदग्न्यकृतं श्रीशिवस्तोत्रं
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमम् ।
अक्षराक्षरबीजं च किं वा स्तौमि निरिहकम् ॥ १
न योजनां कर्तुमीशो देवेश स्तौमि मूढ़र्धाः ।
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ २
बुद्धेर्वाङ्मनसो पारं सारात्सारं परात्परम् ।
ज्ञानबुद्धेर्साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥ ३
यमाकाशामिवाद्यन्त मध्यहीनं तथाव्ययम् ।
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४
ध्यानासाध्यं दूराराध्यमतिसाध्यं कृपानिधिम् ।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ५
अद्य मे सफलं जन्मः जीवितं सुजीवितम् ।
स्वाप्रादृष्टं च भक्तानां पश्यामि चक्षुषाधुना ॥ ६
शक्रादयः सुरगणाः कलया यस्य सम्भवाः ।
चराचराः क्लांशेन तं नमामि महेश्वरम् ॥ ७
यं भास्करस्वरुपं च शशिरुपं हुताशनम् ।
जलरुपं वायुरुपं तं नमामि महेश्वरम् ॥ ८
स्त्रीरुपं क्लीबरुपं च पुंरुपं च बिभर्ति यः ।
सर्वाधारं सर्वरुपं तं नमामि महेश्वरम् ॥ ९
देव्याकठोरतपसां यो लब्धो गिरिकन्यया ।
दुर्लभस्तपसां यो हि तं नमामि महेश्वरम् ॥ १०
सर्वेषां कल्पवृक्षं च वाञ्छाधिकफलप्रदम् ।
आशुतोषं भक्तबन्धुं तं नमामि महेश्वरम् ॥ ११
अनन्तविश्वसृष्टिनां संहर्तारं भयकरम् ।
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥ १२
यः कालः कालकालश्च कालबीजं च कालजः ।
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम् ॥ १३
इत्यवमुक्त्वा स भृगुः पपात् चरणाम्बुजे ।
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः ॥ १४
जामदग्न्यकृतं स्तोत्रं यः पठेद् भक्तिसंयुतः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ १५
॥ इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे जामदग्न्यकृतं श्रीशिवस्तोत्रं सम्पूर्णम् ॥
ॐ नमः शिवाय ..
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमम् ।
अक्षराक्षरबीजं च किं वा स्तौमि निरिहकम् ॥ १
न योजनां कर्तुमीशो देवेश स्तौमि मूढ़र्धाः ।
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥ २
बुद्धेर्वाङ्मनसो पारं सारात्सारं परात्परम् ।
ज्ञानबुद्धेर्साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥ ३
यमाकाशामिवाद्यन्त मध्यहीनं तथाव्ययम् ।
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥ ४
ध्यानासाध्यं दूराराध्यमतिसाध्यं कृपानिधिम् ।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥ ५
अद्य मे सफलं जन्मः जीवितं सुजीवितम् ।
स्वाप्रादृष्टं च भक्तानां पश्यामि चक्षुषाधुना ॥ ६
शक्रादयः सुरगणाः कलया यस्य सम्भवाः ।
चराचराः क्लांशेन तं नमामि महेश्वरम् ॥ ७
यं भास्करस्वरुपं च शशिरुपं हुताशनम् ।
जलरुपं वायुरुपं तं नमामि महेश्वरम् ॥ ८
स्त्रीरुपं क्लीबरुपं च पुंरुपं च बिभर्ति यः ।
सर्वाधारं सर्वरुपं तं नमामि महेश्वरम् ॥ ९
देव्याकठोरतपसां यो लब्धो गिरिकन्यया ।
दुर्लभस्तपसां यो हि तं नमामि महेश्वरम् ॥ १०
सर्वेषां कल्पवृक्षं च वाञ्छाधिकफलप्रदम् ।
आशुतोषं भक्तबन्धुं तं नमामि महेश्वरम् ॥ ११
अनन्तविश्वसृष्टिनां संहर्तारं भयकरम् ।
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥ १२
यः कालः कालकालश्च कालबीजं च कालजः ।
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम् ॥ १३
इत्यवमुक्त्वा स भृगुः पपात् चरणाम्बुजे ।
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः ॥ १४
जामदग्न्यकृतं स्तोत्रं यः पठेद् भक्तिसंयुतः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥ १५
॥ इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे जामदग्न्यकृतं श्रीशिवस्तोत्रं सम्पूर्णम् ॥
ॐ नमः शिवाय ..
No comments:
Post a Comment