Monday, December 5, 2011

असितकृतं शिवस्तोत्रम्



असितकृतं शिवस्तोत्रम्


असित उवाच:


जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरुणां गुरवे नमः ॥ १

मृत्योर्मत्युस्वरुपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ २

कालरुपं कलयतां कालकालेश कारण ।
कालादतीत कालस्य कालकाल नमोऽस्तु ते ॥ ३

गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४

ब्रह्मस्वरुप ब्रह्मज्ञ ब्रह्मभावनतत्पर ।
ब्रह्मबीजस्वरुपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत् साश्रुनेत्रश्च पुलकाञ्चितविग्रहः ॥ ६

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शंकरस्य महात्मनः ॥ ७

स लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेद् धनाढ्यो दुःखी च मूको भवति पण्डितः ॥ ८

अभार्यो लभते भार्या सुशीलां च पतिव्रताम् ।
इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधम् ॥ ९


॥इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम॥

Monday, June 27, 2011

* गौरीपतिशतनामस्तोत्रम् * June 27, 2011 at 8:12am



नमो रुद्राय नीलाय भीमाय परमात्मने कपर्दिने सुरेशाय व्योमकेशाय वै नम: ।। १ ।।

 

वृषभध्वजाय सोमाय सोमनाथाय शम्भवे दिगम्बराय भर्गाय उमाकान्ताय वै नम: ।।।।

 

तपोमयाय भव्याय शिवश्रेष्ठाय विष्णवे व्यालप्रियाय व्यालानां पतये नम: ।।।।

 

महीधराय व्याघ्राय पशुनां पतये नम: पुरान्त्काय सिंहाय शार्दूलाय मखाय च ।।।।

 

मीनाय मीननाथाय सिद्धाय परमेष्ठिने कामान्तकाय बुद्धाय बुद्धिनां पतये नम: ।।।।

 

कपोताय विशिष्टाय शिष्टाय सकलात्मने वेदाय वेद्जीवाय वेदगुह्याय वै नम: ।।।।

 

दीर्घाय दीर्घरूपाय दीर्घार्थायाविनाशिने नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नम: ।।।।

 

गजासुर महाकालायान्धकासुरभेदिने नीललोहितशुक्लाय चण्डमुण्डप्रियाय च ।।।।

 

भक्तिप्रियाय देवाय ज्ञात्रे ज्ञानाव्ययाय च महेशाय नमस्तुभ्यं महादेव हराय च ।।।।

 

त्रिनेत्राय त्रिवेदाय वेदांगाय नमो नम: अर्थाय चार्थरूपाय परमार्थाय वै नम: ।। १० ।।

 

विश्वरूपाय विश्वाय विश्वनाथाय वै नम: शंकराय च कालाय कालावयवरूपिणे ।। ११ ।।

 

अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नम: श्मशानवासिने भूयो नमस्ते कृत्तिवाससे ।। १२ ।।

 

शशांकशेखारायेशायोग्रभूमिशयाय च दुर्गाय दुर्गपाराय दुर्गावयवसाक्षीणे ।। १३ ।।

 

लिंगरूपाय लिंगाय लिंगानां पतये नम: नम: प्रलयरूपाय प्रणवार्थाय वै नम: ।। १४ ।।

 

नमो नम: कारणकारणाय मृत्युंजयायात्मभवस्वरूपिणे 

 

श्रीत्रयम्बकायासितकंठशर्व गौरीपते सकलमंगलहेतवे नम: ।। १५ ।।

 

|| इति श्री गौरीपति शत नाम स्तोत्रं सम्पूर्णम  ||


Thursday, May 19, 2011

श्रीविश्वनाथाष्टकं







गंगातरंगरमणीयजटाकलापं

गौरी निरंतरविभूषितवामभागम

नारायणप्रियमनंगमदापहारं

वाराणसीपुरपतिं भज विश्वनाथम || १



वाचामगोचरमनेकगुणस्वरूपं

वागीशविष्णुसुरसेवितपादपीठम |

वामेन विग्रहवरेण कलत्रवन्तं

वाराणसीपुरपतिं भज विश्वनाथम || २



भूताधिपं भुजंगभूषणभूषितांगम

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रं |

पाशांकुशा भयवरप्रद शूलपाणिम

वाराणसीपुरपतिं भज विश्वनाथम || ३



शीतांशुशोभितकिरीटविराजमानं

भालेक्षणानलविशोषित पञ्चबाणम |

नागाधिपारचितभासुरकर्णपूरं

वाराणसीपुरपतिं भज विश्वनाथम || ४



पंचाननं दुरितमत्तमतंगजानां

नागान्तकं दनुजपुंगवपन्नगानाम |

दावानलं मरणशोकजराटवीनां

वाराणसीपुरपतिं भज विश्वनाथम || ५



तेजोमयं सगुणनिर्गुणमद्वितीय-

मानन्दकन्दमपराजितमप्रमेयम |

नागात्मकं सकलनिष्कलमात्मरूपं

वाराणसीपुरपतिं भज विश्वनाथम || ६



रागादिदोषरहितं स्वजनानुरागं

वैराग्यशान्तिनिलयं गिरिजासहायम |

माधुर्यधैर्यसुभगं गरलाभिरामं

वाराणसीपुरपतिं भज विश्वनाथम || ७



आशां विहाय परिहृत्य परस्य निन्दां

पापे रतिं च सुनिवार्य मन: समाधौ |

आदाय हृत्कमलमध्यगतं परेशं

वाराणसीपुरपतिं भज विश्वनाथम || ८



वाराणसीपुरपते: स्तवनं शिवस्य

व्याख्यातमष्टकमिदं पठते मनुष्य: |

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं

सम्प्राप्य देहविलये लभते च मोक्षम || ९



विश्वनाथाष्टकमिदं य: पठेश्चशिवसन्निधौ |

शिवलोकमवाप्नोति शिवेन सह मोदते || १०



|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम||

Sunday, May 8, 2011

श्रीशिवापराधक्षमापनस्तोत्रम


आदौ कर्मप्रसंगात कलयति कलुषम मातृकुक्षौ स्तिथं मां विणमूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदा: | यद्यद्वये तत्र दु:खं व्यथयति नितरां शक्यते कें वक्तुं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
बाल्ये दु:खातिरेको मललुलितवपु: स्तन्यपाने पिपासा नो शक्त श्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति | नाना रोगादि दु:खादृदनपरवश: शंकरं स्मरामि क्षन्तव्यो मेsपराध शिव शिव शिव भो श्रीमहादेव शम्भो || ||
प्रौढ़ोsहं यौवनस्थो विषयविषधरै: पंचाभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतीस्वादसौख्ये निष्णन्न: | शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
वार्धक्ये चेन्द्रियाणाम विगतगतिमतिश्चाधिदैवादितापै: पापै रोगैर्वियोगैस्तवनवसितवपु: प्रौढीहीनं दीनम | मिथ्यामोहाभिलाषेर्भ्रमति मम मनो धूर्जटेध्यानशून्यं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ४ ||
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रम्हमार्गे सुसारे | नास्था धर्मे विचार: श्रवणमननयो: किं निदिध्यासितव्यं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
स्नात्वा प्रत्युषकाले स्नपनविधिविधौ नाह्यतं गांगतोयं पूजार्थं वा कदाचिद्वूहुतरगहनात खण्डबिल्वीदलानि | नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
दुग्धेर्मध्वाज्ययुक्तेर्दधीसितसहितै: स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनकविरचितै: पूजितं प्रसूनै: | धूपै: कर्पूर दीपेर्विविधरसयुतेर्नैव भक्ष्योपहारै: क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्ष संख्येर्हुतवहवदने नार्पितं बीजमन्त्रै: | नो तप्तं गांगतीरे व्रतजपनियमै रूद्र जाप्येर्ना वेदै: क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
स्थित्वा स्थाने सरोजे प्रणवमयमरूत्कुंडले सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये | लिंगज्ञे ब्रम्हवाक्ये सकलतनुगतं शंकरं ना स्मरामि क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
नग्नो नि:संगशुद्धस्त्रिगुण विरहितो ध्वस्तमोहान्ध्कारो नासाग्रे न्यस्त दृष्टिर्विदितभवगुणों नैव दृष्ट: कदाचित | उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं ना स्मरामि क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || १० ||
चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पेर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्वानरे | दन्तित्वक्कृतसुन्दराम्बरधरे तैलोक्यसारे हरे मोक्षार्थं कुरु चित्त वृत्ति मखिला मन्येस्तु किं कर्मभि: ||११ ||
किं वानेन धनेन वाजीकरिभी: प्राप्तेन राज्येन किं किं वा पुत्र कलत्र मित्र पशुभिर्देहेन गेहेन किम | ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरत: स्वात्मार्थं गुरुवाक्य्तो भज भज श्रीपार्वतीवल्लभं || १२ ||
आयुर्नश्यती पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गता: पुनर्न दिवसा: कालो जगदभक्षक: | लक्ष्मीस्तोयतरंगभंगचपला विद्युच्च्लं जीवितं तस्मान्माम शरणागतम शरणद त्वं रक्ष रक्षाधुना || १३ ||
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाsपराधम |
विहितमविहितं वा सर्वमेतत क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो || १४ ||

|| इति श्रीमतशंकराचार्यविरचितं श्रीशिवापराधक्षमापनस्तोत्रं सम्पूर्णम ||

Thursday, April 21, 2011

* बाणासुरकृतं शिवस्तोत्रं *


वन्दे सुराणाम सारं च सुरेशं नीललोहितं | योगीश्वरं योगबीजं योगीनां च गुरोर्गुरुम || १

ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम | तपसां फलदातारं दातारं सर्वसम्पदाम || २

तपोरूपं तपोबीजं तपोधनधनं वरम | वरं वरेण्यं वरदमीडयं सिद्धगणेरवरे: || ३

कारणं भुक्तिमुक्तिनां नरकार्ण वतारणम | अशुतोषम प्रसन्नास्यं करुणामयसागरम || ४

हिमचन्दनकुंदेंदुकुमुदाम्भोजसंनिभम | ब्रम्हज्योति: स्वरूपं च भक्तानुग्रहविग्रहम || ५

विषयाणाम विभेदेन बिभ्रन्तं बहुरूपकम | जलरूपंमग्निरूपमाकाशरूपमीश्वरम || ६

वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम | आत्मन: स्वपदं दातुं समर्थमवलीलया || ७

भक्तजीवनमीशं च भक्तानुग्रहकातरम | वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम || ८

अपरिछिन्नमीशानमहो वांगमनसो: परम | व्याघ्रचर्माम्बरधरं वृषभस्थं दिगंबरम |

त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम || ९

इत्युक्त्वा स्तवराजेन नित्यं बाण: सुसंयत: | प्रणमेच्छशंकरं भक्त्या दुर्वासाश्च मुनीश्वर: || १०

इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने | कथितं च महास्तोत्रं शुलिन: परमाद्भुतम || ११

इदं स्तोत्रं महापुण्यं पठेद भक्त्या च यो नर: | स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम || १२

अपुत्रो लभते पुत्रं वर्षमेकं श्रणोति य: | संयतश्च हविष्याशी प्रणम्य शंकरं गुरुम || १३

गलत्कुष्टि महाशूली वर्षमेकं श्रणोति य: | अवश्यं मुच्यते रोगाद व्यासवाक्यमिति श्रुतम || १४

कारागारेsपि बद्धो यो नैव प्राप्नोति निर्वृतिम | स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद ध्रुवम || १५

भ्रष्टराज्यों लभेद राज्यं भक्त्या मासं श्रणोति य: | मासं श्रुत्वा संयतश्च लभेद भ्रष्टधनो धनम || १६

यक्ष्मग्रस्तो वर्षमेकमास्तिको य: श्रणोति चेत | निश्चितं मुच्यते रोगाश्च शंकरस्य प्रसादत: || १७

य: श्रणोति सदा भक्त्या स्तवराजमिमं द्विज | तस्यासाध्यं त्रिभुवने नास्ति किंचिच्च शौनक || १८

कदाचिद बन्धुविच्छेदो न भवेत् तस्य भारते | अचलं परमैश्वर्यम लभते नात्र संशय: ||

सुसंयतोsतिभक्त्या च मासमेकं श्रणोति य: | अभार्यो लभते भार्यां सुविनीतां सतीं वराम || २०

महामूर्खश्च दुर्मेधो मासमेकं श्रणोति य: | बुद्धिं विद्यां च लभते गुरूपदेशमात्रत: || २१

कर्म दु:खी दरिद्रश्च मासं भक्त्या श्रणोति य: | ध्रुवं वित्तं भवेत् तस्य शंकरस्य प्रसादत: || २२

इहलोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम | नानाप्रकारधर्मं च यात्यन्ते शंकरालयम || २३

पार्षदप्रवरो भूत्वा सेवते तत्र शंकरम | य: श्रणोति त्रिसंध्यं च नित्यं स्तोत्रमनुत्तमम || २४

// इति श्री ब्रम्हवैवर्तपुराणे बाणासुरकृतं शिवस्तोत्रं संपूर्णम //

Monday, January 10, 2011

शिवाष्टकम्



तस्मै नम: परमकारण कारणाय दीप्तोज्जवलज्ज्वलितपिंगललोचनाय |
नागेन्द्रहारकृतकुंडलभूषणाय ब्रम्होंद्रविष्णुवरदाय नम: शिवाय || १
श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेंद्रजावदनचुम्बितलोचनाय |
कैलासमन्दरमहेंद्रनिकेतानाय लोकत्रयार्तिहरणाय नम: शिवाय || २
पद्मावदातमणिकुण्डलगोवृषाय कृष्णागरुप्रचुरचन्दनचर्चिताय |
भस्मानुषक्तविकचोत्पलमल्लिकाय नीलाब्जकण्ठसदृशाय नम: शिवाय || ३
लम्बत्सपिङ्गलजटामुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय |
व्याघ्राजिनाम्बरधराय मनोहराय त्रैयलोक्यनाथनमिताय नम: शिवाय || ४
दक्षप्रजापतिमहामखनाशनाय क्षिप्रं महात्रिपुरदानवघातनाय |
ब्रम्होर्जितोध्वर्गकरोटिनिकृन्तनाय 
योगाय योगनमिताय नम: शिवाय || ५
संसारसृष्टिघटनापरिवर्तनाय रक्ष:पिशाचगणसिद्धसमाकुलाय |
सिद्धोरगग्रहगणेन्द्रनिषेविताय शार्दूलचर्मवसनाय नम: शिवाय || ६
भस्माङ्गरागकृतरूपमनोहराय सौम्यावदातवनमाश्रितमाश्रिताय |
गौरीकटाक्षनयनार्धनिरिक्षणाय गोक्षीरधारधवलाय नम: शिवाय || ७
आदित्यसोमवरुणानिलसेविताय यज्ञाग्निहोत्रवरधूमनिकेतनाय |
ऋकसामवेदमुनिभि: स्तुतिसंयुताय गोपाय गोपनमिताय नम: शिवाय || ८
शिवाष्टकमिदं पुण्यं य: पठेच्छिवसंनिधौ | शिवलोकमवाप्नोति शिवेन सह मोदते || ९

इति श्रीमत शंकराचार्यकृत शिवाष्टकं सम्पूर्ण: |

Sunday, January 9, 2011

महाकाल स्तुति:




by S.Chandrasekhar on Monday, December 20, 2010 at 1:30pm
 

नमोsस्तवनन्तरूपाय नीलकण्ठ नमोsस्तु ते। अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। १ ।।


नान्तं देवा विजाननन्तिं यस्य तस्मै नमो नम: । यं न वाच: प्रशंसन्ति नमस्तस्मै चिदात्मने ।। २ ।।


योगिनो यं हृद:कोशे प्रणिधानेन निश्चला: । ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नम: ।। ३ ।।


कालात्पराय काले स्वेच्छया पुरुषाय च । गुणत्रयस्वरूपाय नम: प्रकृतिरूपिणे ।। ४ ।।


विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे । तमोरूपाय रुद्राय स्तिथिसर्गान्तकारिणे ।। ५ ।।


नमो नम: स्वरूपाय पञ्चबुद्धीन्द्रियात्मने । क्षित्यादीपञ्चरूपाय नमस्ते विषयात्मने ।। ६ ।।


नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नम: । अर्वाचीनपराचीनविश्वरूपाय ते नम: ।। ७ ।।


अचिन्त्यनित्यरूपाय सदसत्पतये नम: । नमस्ते भक्तकृपया स्वेच्छाविष्कृत विग्रह ।। ८ ।।


तव नि:श्वसितं वेदास्तव वेदोsखिलं जगत । विश्वभूतानि ते पाद: शिरो द्यौ: समवर्तत ।। ९ ।।


नाभ्या आसीदन्तरिक्षं लोमानी च वनस्पति: । चन्द्रमा मनसो जातश्चक्षो: सुर्यस्तव प्रभो ।। १० ।।

त्वमेव सर्वं त्वयि देव सर्वं 
सर्वस्तुतिस्तव्य इह त्वमेव ।
ईश त्वया वास्यमिदं हि सर्वं 
नमोsस्तु भूयोsपि नमो नमस्ते ।। ११ ।।

।। इति श्री स्कन्दमहापुराणे ब्रह्मखण्डे महाकालस्तुति: सम्पूर्णा ।।

* प्रदोषस्तोत्रम् *





by S.Chandrasekhar on Friday, December 17, 2010 at 8:05pm

जय देव जगन्नाथ जय शंकर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ।। १ ।।

जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्यनिराधार जय विश्वम्भराव्यय ।। २ ।।

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ।। ३ ।।

जय कोट्यर्कसंकाश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ।। ४ ।।

जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन । जय दुस्तरसंसारसागरोत्तारण प्रभो ।। ५ ।।

प्रसीद मे महादेव संसारार्तस्य खिद्यत: । सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ।। ६ ।।

महादारिद्र्यमग्नस्य महापापहतस्य च । महाशोकनिविष्टस्य महारोगातुरस्य च ।। ७ ।।

ऋणभारपरितस्य दह्यमानस्य कर्मभि: । ग्रहै: प्रपीड्यमानस्य प्रसीद मम शंकर ।। ८ ।।

दरिद्र: प्रार्थयेद् देवं प्रदोषे गिरिजपतिम् । अर्थाढ्यो वाsथ राजा वा प्रार्थयेद् देवमीश्वरम् ।। ९ ।।

दीर्घमायु: सदारोग्यं कोषवृद्धिर्बलोन्नति: | ममास्तु नित्यमानन्द: प्रसादात्तव शंकर ।। १० ।।

शत्रव: संक्षयं यान्तु प्रसीदन्तु मम प्रजा: | नश्यन्तु दस्यवो राष्ट्रे जना: सन्तु निरापद: ।। ११ ।।

दुर्भिक्षमारीसंतापा: शमं यान्तु महितले | सर्वस्यसमृद्धिश्च भूयात् सुखमया दिश: ।। १२ ।।

एवमाराधयेद् देवं पूजान्ते गिरिजापतिम् | ब्राह्मणान भोजयेत् पश्चाद् दक्षिनाभिश्च पूजयेत् ।। १३ ।।

सर्वपापक्षयकरी सर्वरोगनिवारिणी | शिवपूजा मयाख्याता सर्वाभीष्टफलप्रदा ।। १४ ।।

|| इति प्रदोषस्तोत्रं सम्पूर्णं ||

वन्दे शिवम् शंकरम * श्रीशिवस्तुति: *


by S.Chandrasekhar on Wednesday, December 15, 2010 at 2:22pm


वन्दे देवमुमापतिम सुरगुरुं वन्दे जगतकारणं, वन्दे पन्नगभूषणं मृगधरं वन्दे पशुनांपतिं |

वन्दे सूर्यशशांकवंदीनयनं वन्दे मुकुंदप्रियम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १

वन्दे सर्वजगदविहारमतुलं वन्देsन्धक्ध्वन्सिनं, वन्दे देवशिखामणिमशशिनिभं वन्दे हरेर्वल्लभं |

वन्दे नागभुजंगभूषणधरं वन्दे शिवम् चिन्मयं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || २

वन्दे दिव्यमचिन्तयमद्वूयमयं वन्देsकदर्पापहं, वन्दे निर्मलमादीमूलमनिषम वन्दे मखध्वंसिनं |

वन्दे सत्यमनन्तमाद्यमभयं वन्देsतिशान्ताकृतिम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ३

वन्दे भूरथम्म्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं, वन्दे शैलशरासनं फणिगुणं वन्देsधितुणीरकम |

वन्दे पंकजसारथिम पुरहरं वन्दे महाभैरवं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ४

वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं, वन्दे व्योमगतं जटासुमुकुटम चंद्रार्धगंगाधरं |

वन्दे भस्मकृतत्रिपुण्डजटिलं वन्देष्टमूर्त्यात्मकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ५

वन्दे कालहरं हरं विषधरं वन्दे मृडम धूर्जटिम, वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम |

वन्दे विप्रसुरार्चितांगघ्रिकमलं वन्दे भागाक्षापहं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ६

वन्दे मंगलराजताद्रीनिलयं वन्दे सुराधीश्वरं, वन्दे शंकरमप्रमेयमतुलं वन्दे यमद्वेशिणम |

वन्दे कुंडलीराजकुंडलधरं वन्दे सहस्त्राननं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ७

वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरुपेक्षणं, वन्दे भूतगणेशमव्ययमहं वन्देsर्थराज्यप्रदम |

वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशुलायुधं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ८

वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देsन्ध्कारापहं, वन्दे फूलननंदीभृंगीविनतं वन्दे सुपर्णावृतं |

वन्दे शैलसुतार्धभागवपुषम वन्देsभयं त्रयम्बकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ९

वन्दे पावनमम्बरात्मविभवं वन्दे महेंद्रेश्वरम, वन्दे भक्तजनाश्रयामरतरुं वन्दे नाताभीष्टदम |

वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीशश्वरं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १०

*शिवमानसपूजा स्तोत्र *


by S. Chandrasekhar on Tuesday, December 14, 2010 at 12:14pm

*शिवमानसपूजा*

 

रत्ने कल्पित मानसं हिमजलै स्नानं च दिव्याम्बरं,

नानारत्न विभूषितम मृगमदा मोदान्कितं चन्दनं |

जातीचम्पक बिल्वपत्ररचितं पुष्पं च धूपं तथा,

दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम ॥ १ ॥


:: हे दयानिधे ! हे पशुपते ! हे देव ! यह रत्ननिर्मित सिंहासन, शीतल जल से स्नान, नाना रत्नावलिविभूषित दिव्य वस्त्र, कस्तूरिकागन्धसमन्वित चन्दन, जूही, चम्पा और बिल्वपत्रसे रचित पुष्पाञ्जलि तथा धूप और दीप यह सब मानसिक [पूजोपहार] ग्रहण कीजिये॥ १ ॥


 

सौवर्णे नवरत्‍‌नखण्डरचिते पात्रे घृतं पायसम,

भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।

शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं,

ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥


:: मैंने नवीन रत्नखण्डोंसे खचित सुवर्णपात्र में घृतयुक्त खीर, दूध और दधिसहित पांच प्रकार का व्यंजन, कदलीफल, शरबत, अनेकों शाक, कपूरसे सुवासित और स्वच्छ किया हुआ मीठा जल तथा ताम्बूल-- ये सब मनके द्वारा ही बनाकर प्रस्तुत किये हैं; प्रभो ! कृपया इन्हें स्वीकार कीजिये ॥ २ ॥


 

छत्रं चामरयोर्युगम व्यजनकं चादर्शकं निर्मलं,

वीणाभेरीमृदंगका हलकला गीतं च नृत्यं तथा |

साष्टांगं प्रणति: स्तुतिर्बहुविधा ह्योतत्समस्तम मया,

संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥


:: छत्र, दो चँवर, पंखा, निर्मल दर्पण, वीणा, भेरी, मृदंग, दुन्दुभी के वाद्य, गान और नृत्य, साष्टांग प्रणाम, नानाविधि स्तुति -- ये सब मैं संकल्पसे ही आपको समर्पण करता हूँ; प्रभो ! मेरी यह पूजा ग्रहण कीजिये ॥ ३ ॥


  आत्मा त्वं गिरिजा मति: सहचरा: प्राण: शरीरगृहं,

पूजा ते विषयोपभोगरचना निद्रा समाधिस्तिथि: |

संचार: पदयो प्रदक्षिणविधि स्तोत्राणि सर्वा गिरो,

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम ॥  ४ ॥


:: हे शम्भो ! मेरी आत्मा तुम हो, बुद्धि पार्वतीजी हैं, प्राण आपके गण हैं, शरीर आपका मन्दिर है, सम्पूर्ण विषयभोगकी रचना आपकी पूजा है, निद्रा समाधि है, मेरा चलना-फिरना आपकी परिक्रमा है तथा सम्पूर्ण शब्द आपके स्तोत्र हैं; इस प्रकार मैं जो-जो कार्य करता हूँ, वह सब आपकी आराधना ही है ॥ ४ ॥


  करचरणकृतंवा कायजंकर्मजंवा श्रवणनयनजंवा मानसं वापराधम,

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥


:: हाथोंसे, पैरोंसे, वाणीसे, शरीरसे, कर्मसे, कर्णोंसे, नेत्रोंसे अथवा मनसे भी जो अपराध किये हों, वे विहित हों अथवा अविहित, उन सबको हे करुणासागर महादेव शम्भो ! आप क्षमा कीजिये। आपकी जय हो, जय हो ॥ ५ ॥
 

॥ इति श्रीमच्छङ्कराचार्यविरचिता  शिवमानसपूजा सम्पूर्णा ॥

॥ इस प्रकार श्रीमच्छङ्कराचार्यविरचित शिवमानसपूजा सम्पूर्ण हुई  ॥

Monday, January 3, 2011

वेदसारशिवस्तव: (श्रीमत शंकराचार्यकृत)



पशुनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिम वसानं वरेण्यम |

जटाजूटमध्ये स्फुरद गांगवारिं महादेवमेकं स्मरारी स्मरारिम || १

महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभुत्यंगभुषम |

विरिपाक्षमिन्दूर्कवह्नीत्रिनेत्रं सदानंदमीडे प्रभुं पंचवक्त्रं || २

गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूडम गणातीतरूपम |

भवं भास्वरं भस्मना भूषितांगम भवानीकलत्रं भजे पंचवक्त्रम || ३

शिवाकान्त शम्भो शशांकार्धमौले महेशान शूलिन जटाजूटधारिन |

त्वमेको जगदव्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप || ४

परात्मानमेकं जगदबीजमाद्यं निरीहं निराकारमोंकार वेद्यम |

यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वं || ५

न भूमिर्न चापो न वह्निर्न वायु र्न चाकाश आस्ते न तन्द्रा न निद्रा |

न ग्रीष्मो न शीतो न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ती तमीडे || ६

अजं शाश्वतं कारणं कारणानां शिवम् केवलं भासकं भासकानाम |

तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम || ७

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते |

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य || ८

प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र |

शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: || ९

शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन |

काशीपते करुणया जगदेतदेक- स्त्वं हंसी पासि विदधासि महेश्वरोsसि || १०

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगनमृड विश्वनाथ |

त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचर विश्वरूपिन || ११

इति श्रीमत शंकराचार्यकृतो वेदसारशिवस्तव: संपूर्ण: ||