Monday, January 10, 2011

शिवाष्टकम्



तस्मै नम: परमकारण कारणाय दीप्तोज्जवलज्ज्वलितपिंगललोचनाय |
नागेन्द्रहारकृतकुंडलभूषणाय ब्रम्होंद्रविष्णुवरदाय नम: शिवाय || १
श्रीमत्प्रसन्नशशिपन्नगभूषणाय शैलेंद्रजावदनचुम्बितलोचनाय |
कैलासमन्दरमहेंद्रनिकेतानाय लोकत्रयार्तिहरणाय नम: शिवाय || २
पद्मावदातमणिकुण्डलगोवृषाय कृष्णागरुप्रचुरचन्दनचर्चिताय |
भस्मानुषक्तविकचोत्पलमल्लिकाय नीलाब्जकण्ठसदृशाय नम: शिवाय || ३
लम्बत्सपिङ्गलजटामुकुटोत्कटाय दंष्ट्राकरालविकटोत्कटभैरवाय |
व्याघ्राजिनाम्बरधराय मनोहराय त्रैयलोक्यनाथनमिताय नम: शिवाय || ४
दक्षप्रजापतिमहामखनाशनाय क्षिप्रं महात्रिपुरदानवघातनाय |
ब्रम्होर्जितोध्वर्गकरोटिनिकृन्तनाय 
योगाय योगनमिताय नम: शिवाय || ५
संसारसृष्टिघटनापरिवर्तनाय रक्ष:पिशाचगणसिद्धसमाकुलाय |
सिद्धोरगग्रहगणेन्द्रनिषेविताय शार्दूलचर्मवसनाय नम: शिवाय || ६
भस्माङ्गरागकृतरूपमनोहराय सौम्यावदातवनमाश्रितमाश्रिताय |
गौरीकटाक्षनयनार्धनिरिक्षणाय गोक्षीरधारधवलाय नम: शिवाय || ७
आदित्यसोमवरुणानिलसेविताय यज्ञाग्निहोत्रवरधूमनिकेतनाय |
ऋकसामवेदमुनिभि: स्तुतिसंयुताय गोपाय गोपनमिताय नम: शिवाय || ८
शिवाष्टकमिदं पुण्यं य: पठेच्छिवसंनिधौ | शिवलोकमवाप्नोति शिवेन सह मोदते || ९

इति श्रीमत शंकराचार्यकृत शिवाष्टकं सम्पूर्ण: |

Sunday, January 9, 2011

महाकाल स्तुति:




by S.Chandrasekhar on Monday, December 20, 2010 at 1:30pm
 

नमोsस्तवनन्तरूपाय नीलकण्ठ नमोsस्तु ते। अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। १ ।।


नान्तं देवा विजाननन्तिं यस्य तस्मै नमो नम: । यं न वाच: प्रशंसन्ति नमस्तस्मै चिदात्मने ।। २ ।।


योगिनो यं हृद:कोशे प्रणिधानेन निश्चला: । ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नम: ।। ३ ।।


कालात्पराय काले स्वेच्छया पुरुषाय च । गुणत्रयस्वरूपाय नम: प्रकृतिरूपिणे ।। ४ ।।


विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे । तमोरूपाय रुद्राय स्तिथिसर्गान्तकारिणे ।। ५ ।।


नमो नम: स्वरूपाय पञ्चबुद्धीन्द्रियात्मने । क्षित्यादीपञ्चरूपाय नमस्ते विषयात्मने ।। ६ ।।


नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नम: । अर्वाचीनपराचीनविश्वरूपाय ते नम: ।। ७ ।।


अचिन्त्यनित्यरूपाय सदसत्पतये नम: । नमस्ते भक्तकृपया स्वेच्छाविष्कृत विग्रह ।। ८ ।।


तव नि:श्वसितं वेदास्तव वेदोsखिलं जगत । विश्वभूतानि ते पाद: शिरो द्यौ: समवर्तत ।। ९ ।।


नाभ्या आसीदन्तरिक्षं लोमानी च वनस्पति: । चन्द्रमा मनसो जातश्चक्षो: सुर्यस्तव प्रभो ।। १० ।।

त्वमेव सर्वं त्वयि देव सर्वं 
सर्वस्तुतिस्तव्य इह त्वमेव ।
ईश त्वया वास्यमिदं हि सर्वं 
नमोsस्तु भूयोsपि नमो नमस्ते ।। ११ ।।

।। इति श्री स्कन्दमहापुराणे ब्रह्मखण्डे महाकालस्तुति: सम्पूर्णा ।।

* प्रदोषस्तोत्रम् *





by S.Chandrasekhar on Friday, December 17, 2010 at 8:05pm

जय देव जगन्नाथ जय शंकर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ।। १ ।।

जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्यनिराधार जय विश्वम्भराव्यय ।। २ ।।

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ।। ३ ।।

जय कोट्यर्कसंकाश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ।। ४ ।।

जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन । जय दुस्तरसंसारसागरोत्तारण प्रभो ।। ५ ।।

प्रसीद मे महादेव संसारार्तस्य खिद्यत: । सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ।। ६ ।।

महादारिद्र्यमग्नस्य महापापहतस्य च । महाशोकनिविष्टस्य महारोगातुरस्य च ।। ७ ।।

ऋणभारपरितस्य दह्यमानस्य कर्मभि: । ग्रहै: प्रपीड्यमानस्य प्रसीद मम शंकर ।। ८ ।।

दरिद्र: प्रार्थयेद् देवं प्रदोषे गिरिजपतिम् । अर्थाढ्यो वाsथ राजा वा प्रार्थयेद् देवमीश्वरम् ।। ९ ।।

दीर्घमायु: सदारोग्यं कोषवृद्धिर्बलोन्नति: | ममास्तु नित्यमानन्द: प्रसादात्तव शंकर ।। १० ।।

शत्रव: संक्षयं यान्तु प्रसीदन्तु मम प्रजा: | नश्यन्तु दस्यवो राष्ट्रे जना: सन्तु निरापद: ।। ११ ।।

दुर्भिक्षमारीसंतापा: शमं यान्तु महितले | सर्वस्यसमृद्धिश्च भूयात् सुखमया दिश: ।। १२ ।।

एवमाराधयेद् देवं पूजान्ते गिरिजापतिम् | ब्राह्मणान भोजयेत् पश्चाद् दक्षिनाभिश्च पूजयेत् ।। १३ ।।

सर्वपापक्षयकरी सर्वरोगनिवारिणी | शिवपूजा मयाख्याता सर्वाभीष्टफलप्रदा ।। १४ ।।

|| इति प्रदोषस्तोत्रं सम्पूर्णं ||

वन्दे शिवम् शंकरम * श्रीशिवस्तुति: *


by S.Chandrasekhar on Wednesday, December 15, 2010 at 2:22pm


वन्दे देवमुमापतिम सुरगुरुं वन्दे जगतकारणं, वन्दे पन्नगभूषणं मृगधरं वन्दे पशुनांपतिं |

वन्दे सूर्यशशांकवंदीनयनं वन्दे मुकुंदप्रियम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १

वन्दे सर्वजगदविहारमतुलं वन्देsन्धक्ध्वन्सिनं, वन्दे देवशिखामणिमशशिनिभं वन्दे हरेर्वल्लभं |

वन्दे नागभुजंगभूषणधरं वन्दे शिवम् चिन्मयं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || २

वन्दे दिव्यमचिन्तयमद्वूयमयं वन्देsकदर्पापहं, वन्दे निर्मलमादीमूलमनिषम वन्दे मखध्वंसिनं |

वन्दे सत्यमनन्तमाद्यमभयं वन्देsतिशान्ताकृतिम, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ३

वन्दे भूरथम्म्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं, वन्दे शैलशरासनं फणिगुणं वन्देsधितुणीरकम |

वन्दे पंकजसारथिम पुरहरं वन्दे महाभैरवं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ४

वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं, वन्दे व्योमगतं जटासुमुकुटम चंद्रार्धगंगाधरं |

वन्दे भस्मकृतत्रिपुण्डजटिलं वन्देष्टमूर्त्यात्मकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ५

वन्दे कालहरं हरं विषधरं वन्दे मृडम धूर्जटिम, वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम |

वन्दे विप्रसुरार्चितांगघ्रिकमलं वन्दे भागाक्षापहं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ६

वन्दे मंगलराजताद्रीनिलयं वन्दे सुराधीश्वरं, वन्दे शंकरमप्रमेयमतुलं वन्दे यमद्वेशिणम |

वन्दे कुंडलीराजकुंडलधरं वन्दे सहस्त्राननं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ७

वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरुपेक्षणं, वन्दे भूतगणेशमव्ययमहं वन्देsर्थराज्यप्रदम |

वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशुलायुधं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ८

वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देsन्ध्कारापहं, वन्दे फूलननंदीभृंगीविनतं वन्दे सुपर्णावृतं |

वन्दे शैलसुतार्धभागवपुषम वन्देsभयं त्रयम्बकं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || ९

वन्दे पावनमम्बरात्मविभवं वन्दे महेंद्रेश्वरम, वन्दे भक्तजनाश्रयामरतरुं वन्दे नाताभीष्टदम |

वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीशश्वरं, वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवम् शंकरं || १०

*शिवमानसपूजा स्तोत्र *


by S. Chandrasekhar on Tuesday, December 14, 2010 at 12:14pm

*शिवमानसपूजा*

 

रत्ने कल्पित मानसं हिमजलै स्नानं च दिव्याम्बरं,

नानारत्न विभूषितम मृगमदा मोदान्कितं चन्दनं |

जातीचम्पक बिल्वपत्ररचितं पुष्पं च धूपं तथा,

दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम ॥ १ ॥


:: हे दयानिधे ! हे पशुपते ! हे देव ! यह रत्ननिर्मित सिंहासन, शीतल जल से स्नान, नाना रत्नावलिविभूषित दिव्य वस्त्र, कस्तूरिकागन्धसमन्वित चन्दन, जूही, चम्पा और बिल्वपत्रसे रचित पुष्पाञ्जलि तथा धूप और दीप यह सब मानसिक [पूजोपहार] ग्रहण कीजिये॥ १ ॥


 

सौवर्णे नवरत्‍‌नखण्डरचिते पात्रे घृतं पायसम,

भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।

शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं,

ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥


:: मैंने नवीन रत्नखण्डोंसे खचित सुवर्णपात्र में घृतयुक्त खीर, दूध और दधिसहित पांच प्रकार का व्यंजन, कदलीफल, शरबत, अनेकों शाक, कपूरसे सुवासित और स्वच्छ किया हुआ मीठा जल तथा ताम्बूल-- ये सब मनके द्वारा ही बनाकर प्रस्तुत किये हैं; प्रभो ! कृपया इन्हें स्वीकार कीजिये ॥ २ ॥


 

छत्रं चामरयोर्युगम व्यजनकं चादर्शकं निर्मलं,

वीणाभेरीमृदंगका हलकला गीतं च नृत्यं तथा |

साष्टांगं प्रणति: स्तुतिर्बहुविधा ह्योतत्समस्तम मया,

संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥


:: छत्र, दो चँवर, पंखा, निर्मल दर्पण, वीणा, भेरी, मृदंग, दुन्दुभी के वाद्य, गान और नृत्य, साष्टांग प्रणाम, नानाविधि स्तुति -- ये सब मैं संकल्पसे ही आपको समर्पण करता हूँ; प्रभो ! मेरी यह पूजा ग्रहण कीजिये ॥ ३ ॥


  आत्मा त्वं गिरिजा मति: सहचरा: प्राण: शरीरगृहं,

पूजा ते विषयोपभोगरचना निद्रा समाधिस्तिथि: |

संचार: पदयो प्रदक्षिणविधि स्तोत्राणि सर्वा गिरो,

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम ॥  ४ ॥


:: हे शम्भो ! मेरी आत्मा तुम हो, बुद्धि पार्वतीजी हैं, प्राण आपके गण हैं, शरीर आपका मन्दिर है, सम्पूर्ण विषयभोगकी रचना आपकी पूजा है, निद्रा समाधि है, मेरा चलना-फिरना आपकी परिक्रमा है तथा सम्पूर्ण शब्द आपके स्तोत्र हैं; इस प्रकार मैं जो-जो कार्य करता हूँ, वह सब आपकी आराधना ही है ॥ ४ ॥


  करचरणकृतंवा कायजंकर्मजंवा श्रवणनयनजंवा मानसं वापराधम,

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥


:: हाथोंसे, पैरोंसे, वाणीसे, शरीरसे, कर्मसे, कर्णोंसे, नेत्रोंसे अथवा मनसे भी जो अपराध किये हों, वे विहित हों अथवा अविहित, उन सबको हे करुणासागर महादेव शम्भो ! आप क्षमा कीजिये। आपकी जय हो, जय हो ॥ ५ ॥
 

॥ इति श्रीमच्छङ्कराचार्यविरचिता  शिवमानसपूजा सम्पूर्णा ॥

॥ इस प्रकार श्रीमच्छङ्कराचार्यविरचित शिवमानसपूजा सम्पूर्ण हुई  ॥

Monday, January 3, 2011

वेदसारशिवस्तव: (श्रीमत शंकराचार्यकृत)



पशुनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिम वसानं वरेण्यम |

जटाजूटमध्ये स्फुरद गांगवारिं महादेवमेकं स्मरारी स्मरारिम || १

महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभुत्यंगभुषम |

विरिपाक्षमिन्दूर्कवह्नीत्रिनेत्रं सदानंदमीडे प्रभुं पंचवक्त्रं || २

गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूडम गणातीतरूपम |

भवं भास्वरं भस्मना भूषितांगम भवानीकलत्रं भजे पंचवक्त्रम || ३

शिवाकान्त शम्भो शशांकार्धमौले महेशान शूलिन जटाजूटधारिन |

त्वमेको जगदव्यापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप || ४

परात्मानमेकं जगदबीजमाद्यं निरीहं निराकारमोंकार वेद्यम |

यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वं || ५

न भूमिर्न चापो न वह्निर्न वायु र्न चाकाश आस्ते न तन्द्रा न निद्रा |

न ग्रीष्मो न शीतो न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ती तमीडे || ६

अजं शाश्वतं कारणं कारणानां शिवम् केवलं भासकं भासकानाम |

तुरीयं तम:पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम || ७

नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते |

नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य || ८

प्रभो शूलपाणे विभो विश्वनाथ महादेव शम्भो महेश त्रिनेत्र |

शिवाकान्त शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: || ९

शम्भो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन |

काशीपते करुणया जगदेतदेक- स्त्वं हंसी पासि विदधासि महेश्वरोsसि || १०

त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगनमृड विश्वनाथ |

त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचर विश्वरूपिन || ११

इति श्रीमत शंकराचार्यकृतो वेदसारशिवस्तव: संपूर्ण: ||