Thursday, April 21, 2011

* बाणासुरकृतं शिवस्तोत्रं *


वन्दे सुराणाम सारं च सुरेशं नीललोहितं | योगीश्वरं योगबीजं योगीनां च गुरोर्गुरुम || १

ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम | तपसां फलदातारं दातारं सर्वसम्पदाम || २

तपोरूपं तपोबीजं तपोधनधनं वरम | वरं वरेण्यं वरदमीडयं सिद्धगणेरवरे: || ३

कारणं भुक्तिमुक्तिनां नरकार्ण वतारणम | अशुतोषम प्रसन्नास्यं करुणामयसागरम || ४

हिमचन्दनकुंदेंदुकुमुदाम्भोजसंनिभम | ब्रम्हज्योति: स्वरूपं च भक्तानुग्रहविग्रहम || ५

विषयाणाम विभेदेन बिभ्रन्तं बहुरूपकम | जलरूपंमग्निरूपमाकाशरूपमीश्वरम || ६

वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुम | आत्मन: स्वपदं दातुं समर्थमवलीलया || ७

भक्तजीवनमीशं च भक्तानुग्रहकातरम | वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम || ८

अपरिछिन्नमीशानमहो वांगमनसो: परम | व्याघ्रचर्माम्बरधरं वृषभस्थं दिगंबरम |

त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम || ९

इत्युक्त्वा स्तवराजेन नित्यं बाण: सुसंयत: | प्रणमेच्छशंकरं भक्त्या दुर्वासाश्च मुनीश्वर: || १०

इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने | कथितं च महास्तोत्रं शुलिन: परमाद्भुतम || ११

इदं स्तोत्रं महापुण्यं पठेद भक्त्या च यो नर: | स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम || १२

अपुत्रो लभते पुत्रं वर्षमेकं श्रणोति य: | संयतश्च हविष्याशी प्रणम्य शंकरं गुरुम || १३

गलत्कुष्टि महाशूली वर्षमेकं श्रणोति य: | अवश्यं मुच्यते रोगाद व्यासवाक्यमिति श्रुतम || १४

कारागारेsपि बद्धो यो नैव प्राप्नोति निर्वृतिम | स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद ध्रुवम || १५

भ्रष्टराज्यों लभेद राज्यं भक्त्या मासं श्रणोति य: | मासं श्रुत्वा संयतश्च लभेद भ्रष्टधनो धनम || १६

यक्ष्मग्रस्तो वर्षमेकमास्तिको य: श्रणोति चेत | निश्चितं मुच्यते रोगाश्च शंकरस्य प्रसादत: || १७

य: श्रणोति सदा भक्त्या स्तवराजमिमं द्विज | तस्यासाध्यं त्रिभुवने नास्ति किंचिच्च शौनक || १८

कदाचिद बन्धुविच्छेदो न भवेत् तस्य भारते | अचलं परमैश्वर्यम लभते नात्र संशय: ||

सुसंयतोsतिभक्त्या च मासमेकं श्रणोति य: | अभार्यो लभते भार्यां सुविनीतां सतीं वराम || २०

महामूर्खश्च दुर्मेधो मासमेकं श्रणोति य: | बुद्धिं विद्यां च लभते गुरूपदेशमात्रत: || २१

कर्म दु:खी दरिद्रश्च मासं भक्त्या श्रणोति य: | ध्रुवं वित्तं भवेत् तस्य शंकरस्य प्रसादत: || २२

इहलोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम | नानाप्रकारधर्मं च यात्यन्ते शंकरालयम || २३

पार्षदप्रवरो भूत्वा सेवते तत्र शंकरम | य: श्रणोति त्रिसंध्यं च नित्यं स्तोत्रमनुत्तमम || २४

// इति श्री ब्रम्हवैवर्तपुराणे बाणासुरकृतं शिवस्तोत्रं संपूर्णम //