Tuesday, June 26, 2012

श्रीशिवाष्टकम्













श्रीशिवाष्टकम्

पुरारिः कामारिर्निखिलभयहारी पशुपति-
र्महेशो भूतेशो नगपतिसुतेशो नटपतिः ।
कपाली यज्ञाली विबुधदलपाली सुरपतिः
सुराराध्यः शर्वो हरतु भवभीतिँ भवपतिः ॥

शये शूलं भीमं दितिजभयदं शत्रुदलनं
गले मौण्डीमालां शिरसि च दधानः शशिकलाम् ।
जटाजूटे गङ्गामघनिवहभङ्गां सुरनदीँ
सुराराध्यः शर्वो हरतु भवभीतिं भवपतिः ॥

भवो भर्गो भीमो भवभयहरो भालनयनो
वदान्यः सम्मान्यो निखिलजनसौजन्यनिलयः ।
शरण्यो ब्रह्मण्यो विबुधगणगण्यो गुणनिधिः
सुराराध्यः शर्वो हरतु भवभीतिँ भवपतिः ॥

त्वमेवेदं विश्वं सृजसि सकलं ब्रह्मवपुषा
तथा लोकान् सर्वानवसि हरिरुपेण नियतम् ।
लयं लीलाधाम त्रिपुरहररुपेण कुरुषे
त्वदन्यो नो कश्चिज्जगति सकलेशो विजयते ॥

यथा रज्जौ भानं भवति भुजगस्यान्धकरिपो
तथा मिथ्याज्ञानं सकलविषयाणामिह भवे ।
त्वमेकश्चित्सर्गस्थितिलयवितानं वितनुषे
भवेन्माया तत्र प्रकृतिपदवाच्या सहचरी ॥

प्रभो साऽनिर्वाच्या चितिविरहिता विभ्रमकरी
त्वच्छायापत्त्या सकलघटनामञ्चति सदा ।
रथो यन्तुर्योगाद् व्रजति पदवीँ निर्भयतया
तथैवासौ कर्त्री त्वमसि शिव साक्षी त्रिजगताम् ॥

नमामि त्वामीशं सकलसुखदातारमजरं
परेशं गौरीशं गणपतिसुतं वेदविदितम् ।
वरेण्यं सर्वज्ञं भुजगवलयं विष्णुदयितं
गणाध्यक्षं दक्षं प्रणतजनतापार्तिहरणम् ॥

गुणातीतं शम्भुं बुधगणमुखोद्गीतयशसं
विरुपाक्षं देवं धनपतिसखं वेदविनुतम् ।
विभुं नत्वा याचे भवतु भवतः श्रीचरणयो-
र्विशुद्धा सद्भक्तिः परमपुरुषस्यादिविदुषः ॥

शङ्करे यो मनः कृत्वा पठेच्छ्रीशङ्कराष्टकम् ।
प्रीतस्तस्मै महादेवो ददाति सकलेप्सितम् ॥

॥ इति श्रीशिवाष्टकं सम्पूर्णम् ॥
~~ * * ~~