Sunday, September 30, 2012

निर्वाणाष्टकम / आत्माष्टकम

श्री आदिशंकराचार्यकृत निर्वाणाष्टकम / आत्माष्टकम

 

मनोबुद्धयहंकार चित्तानि नाहं, न च श्रोत्रजिव्हे न च घ्राणनेत्रे । 

न च व्योम भूमिर्न तेजो न वायुः, चिदानन्दरूपः शिवोहं शिवोहम् ॥ १  



न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः।
न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ २

 

 

न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः।
न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ३

 

 

न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः।
अहं भोजनम् नैव भोज्यं न भोक्ता, चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ४

 

 

न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म:।
न बन्धुर्न मित्रं गुरुनैव शिष्यः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ॥ ५

 

 

अहं निर्विकल्पो निराकार-रूपो, विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न बन्धः चिदानन्दरूपः 
शिवोहं शिवोऽहम् ६ ॥

 

  

Sunday, September 16, 2012

पशुपतिस्तोत्रम्





पशुपतिस्तोत्रम्


स पातु वो यस्य जटाकलापे
स्थितः शशाङ्कः स्फुटहारगौरः ।
नीलोत्पलानामिव नालपुञ्जे
निद्रायमाणः शरदीव हंसः ॥ 

जगत्सिसृक्षाप्रलयक्रियाविधौ

प्रयत्नमुन्मेषनिमेषविभ्रमम् ।
वदन्ति यस्येक्षणलोलपक्ष्मणां
पराय तस्मै परमेष्ठिने नमः ॥   ॥

व्योम्नीव नीरदभरः सरसीव वीचि-

व्यूहः सहस्त्रमहसीव सुधांशुधाम ।
यस्मिन्नदं जगदुदेति च लीयते च
तच्छाम्भवं भवतु वैभवमृद्धये वः ॥

यः कन्दुकैरिव पुरन्दरपद्मसद्म-

पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः ।
खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या-
कान्तः कृतान्तदलनो गलयत्वघं वः ॥

दिश्यात् स शीतकिरणाभरणः शिवं वो

यस्योत्तमाङ्गभुवि विस्फुरदुर्मिपक्षा ।
हंसीव निर्मलशशाङ्ककलामृणाल-
कन्दार्थिनी सुरसरिन्नभतः पपात ॥

॥ इति पशुपतिस्तोत्रं सम्पूर्णम् ॥


Wednesday, September 12, 2012

शिवसहस्त्रनामस्त्रोतम्






ॐ नमः शिवाय
अथ शिवसहस्त्रनामस्त्रोतम्

वासुदेव उवाच

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर ।
प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥ १ 
 

उपमन्युरुवाच
 

ब्रह्मप्रोक्तैरऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ २

महद्भिर्विहितैः सत्यैः सिद्धेः सर्वार्थसाधकैः ।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ ३

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।
प्रवरं प्रथमं स्वर्ग्यँ सर्वभूतहितं शुभम् ॥ ४

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ।
सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥ ५

वक्ष्ये यदुकुलश्रेष्ठ श्रृणुष्वावहितो मम ।
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥ ६

तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम् ।
न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् ॥ ७

युक्तेनापि विभूतीनामपि वर्षशतैरपि ।
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ॥ ८

कस्तस्य शक्रुयाद् वक्तुं गुणान् कात्सर्न्येन माधव ।
किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥ ९

शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः ।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥ १०

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥ ११

नाम्नां कञ्चित समुद्-देशं वक्ष्याम्यव्यक्तयोनिनः ।
वरदस्य वरेणस्य विश्वरुपस्य धीमतः ॥ १२

श्रृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिनः ।
दशनामसहस्त्राणि यान्याह प्रपितामहः ॥ १३

तानि निर्मथ्य मनसा दघ्नो घृतमिवोद्धृतम् ।
गिरे सारं यथा हेम पुष्पसारं यथा मधु ॥ १४

घृतात् सारं यथा मण्डस्तथैतत् सारमुद्धृतम् ।
सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५

प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ।
माङ्गल्यं पोष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६

इदं भक्ताय दातव्यं श्रद्दयानास्तिकाय च ।
नाश्रद्दधानरुपाय नास्तिकायाजितात्मने ॥ १७

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।
स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥ १८

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ १९

यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम् ।
पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ २०

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१
 

तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२
 

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः ।
यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ २३
 

स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः ।
सर्वमङ्लमाङ्ल्यं सर्वपापप्रणाशनम् ॥ २४
 

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ।
ब्रह्मणामपि यद् ब्रह्म पराणामपि यत् परम् ॥ २५
 

तेजसामपि यत् तेजस्तपसामपि यत् तपः ।
शान्तानामपि यः शान्तो द्युतिनामपि या द्युतिः ॥ २६
 

दान्तानामपि यो दान्तो धीमतामपि या च धीः ।
देवनामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७
 

यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ २८
 

योगिनामपि यो योगी कारणानां च कारणम् ।
यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥ २९
 

सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।
अष्टोत्तरसहस्त्रं तु नाम्नां शर्वस्य मे श्रृणु ।

यच्छुत्वा मनुजव्याघ्र सर्वान कामानवाप्स्यसि ॥ ३०

स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।  
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३१

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३२

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ ३३

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३४

महारुपो महाकायो वृषरुपो महायशाः ।
महात्मा सर्वभूतात्मा विश्वरुपो महाहनुः ॥ ३५

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ३६

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।
सहस्त्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ३७

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥ ३८
 

महातपा घोरतपो अदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रं प्रमाणं परमं तपः ॥ ३९

योगी योज्यो महाबीजो महारेता महाबलः ।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ ४०

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरुपः स्वयं श्रेष्ठो बलवीरोऽबलो गणः ॥ ४१

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥ ४२

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ ४३

स्रुवहस्तः सुरुपश्च तेजस्तेजकरो निधिः ।
उष्णीषी च सुवक्त्रश्च उदग्रो विनयस्तथा ॥ ४४

दीर्घश्च हरिकेश्च सुतीर्थः कृष्ण एव च ।
श्रृगालरुपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ ४५

अजश्च बहुरुपश्च गन्धधारी कपर्द्यपि ।
उर्ध्वरेता उर्ध्वलिङ्ग उर्ध्वशायी नभस्थलः ॥ ४६

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥ ४७

गजहा दैत्यहा कालो लोकधाता गुणाकरः ।
सिँहशार्दूलरुपश्च आर्द्रचर्माम्बरावृतः ॥ ४८

कालयोगी महानादः सर्वकामश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ ४९

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ ५०

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।
सहस्त्रहस्त्रो विजयो व्यवसायो ह्यतन्द्रितः ॥ ५१

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ ५२

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ।
गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ ५३

न्यग्रोधरुपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।
सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ ५४

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः ।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५५

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ ५६

उग्रतेजा महातेजा जन्यो विजयकालवित् ।
ज्योतिषामयनं सिद्धीः सर्वविग्रह एव च ॥ ५७

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वेणवी पणवी ताली खली कालकटंकटः ॥ ५८

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।

प्रजापतिर्विश्वबाहुर्विभाग: सर्वगोsमुख: ॥ ५९

विमोचनः सुसरणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ६०

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।
व्यालरुपो गुहावासी गुहो माली तरङ्गवित् ॥ ६१

त्रिदशस्त्रिकालधृक् कर्म सर्वबन्धविमोचनः ।
बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ ६२

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञोविभागवित् ॥ ६३

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥ ६४

लोहिताज्ञो महाक्षश्च विजयाक्षो विशारदः ।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ६५

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।
सर्वकालप्रसादश्च सुबलो बलरुपधृक ॥ ६६

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिर्विरुपश्च निपाती ह्यवशः खगः ॥ ६७

रौद्ररुपोँऽशुरादित्यो बहुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ६८

सर्ववासी श्रियावासी उपदेशकरोऽकरः ।
मुनिरात्मनिरालोकः सम्भग्नश्च सहस्त्रदः ॥ ६९

पक्षी च पक्षरुपश्च अतिदीप्तो विशाम्पतिः ।
उन्मादो मदनः कामो ह्यश्र्वत्थोऽर्थकरो यशः ॥ ७०

वामदेवश्च वामश्च प्राग् दक्षिणश्च वामनः ।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ७१

भिक्षुश्च भिक्षुरुपश्च विपणो मृदुरव्ययः ।
महासेनो विशाखश्च षषिर्भागो गवां पतिः ॥ ७२

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ७३

वाचस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ७४

ईशानः ईश्वरः कालो निशाचारी पिनाकवान् ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ७५

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः ।
भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ७६

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ७७

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ७८

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ७९

अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ८०

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।
वेदकारो मन्त्रकारो विद्वान समरमर्दनः ॥ ८१

महामेघनिवासी च महाघोरो वशी करः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ८२

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः ।
नीलास्तथाङ्गलुब्धश्च शोभनो निरविग्रहः ॥ ८३

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ८४

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।
महापादो महाहस्तो महाकायो महायशाः ॥ ८५

महामूर्धा महामात्रो महानेत्रो निशालयः ।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ८६

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ८७

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ८८

महानखो महारोमा महाकोशो महाजटः ।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ८९

स्न्नेहनोऽस्न्नेहनश्चैव अजितश्च महामुनिः ।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ९०

गण्डली मेरुधामा च देवाधिपतिरेव च ।
अथर्वशीर्षः सामास्य ऋक्सहस्त्रामितेक्षणः ॥ ९१

यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ९२

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ९३

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९४

सगणो गणकारश्च भूतवाहनसारथिः ।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९५

लोकपालस्तथालोको महात्मा सर्वपूजितः ।
शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ९६

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ९७

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः ।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ९८

परश्वधायुधो देवो अनुकारी सुबान्धवः ।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ९९

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वाङ्गरुपो मायावी सुह्रदो ह्यनिलोऽनलः ॥ १००

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।

सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥ १०१

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ १०२

अहिर्बध्न्योऽनिलाभश्च चेकितानो हविस्तथा ।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ १०३

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०४

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ १०५

विभुर्वर्णविभावी च सर्वकामगुणावहः ।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनल ॥ १०६ 
 

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ १०७

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ १०८

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १०९

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ११०

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।

सिँहनादः सिँहदंष्ट्रः सिँहगः सिंहवाहनः ॥ १११

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ११२

भूतालयो भूतपतिरहोत्रमनिन्दितः ॥ ११३
 

 वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ११४

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः ।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ११७

महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।

आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ११८

तोरणस्तारणो वातः परिधी पतिखेचरः ।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ११९

नित्य आत्मसहायश्च देवासुरपिः पतिः ।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥ १२०

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ १२१

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२

समामान्योऽसमामान्यस्तीर्थदेवो महारथः ।

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ १२३

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् ।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ १२४

आरोहणोऽधिरोहश्च शीलधारी महायशाः ।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १२५

युगरुपो महारुपो महानागहनोऽवधः ।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ १२६

बहुमालो महामालः शशी हरसुलोचनः ।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ १२७

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।
विन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ १२८

निवेदनः सुखाजातः सुगन्धारो महाधनुः ।
गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ १२९

मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।
ततस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १३०

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।
मुण्डो विरुपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ १३१

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्त्रपात् ।
सहस्त्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १३२

सहस्त्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ १३३

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः ।
अनन्तरुपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १३५

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १३६

कर्णिकारमहास्त्रग्वी नीलमौलिः पिनाकधृत् ।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥ १३७

वरो वराहो वरदो वरेण्यः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १३८

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।
सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १३९

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः ॥ १४०

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ।
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥ १४१

कलाः काष्ठा लवा मात्रा मुहुर्ताहःक्षपाः क्षणाः ।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ १४२

सदसद् व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १४३

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ १४४

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १४५

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १४६

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ १४७

उद्भित त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिँहो नरर्षभः ॥ १४८

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ १४९

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।
श्रृङ्गी श्रृङ्गप्रियो बभ्रु राजराजो निरामयः ॥ १५०


अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १५१

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १५२
 

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् ॥ १५३

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ।
यन्न ब्रह्मादयो देवा विदुस्तत्तवेन नर्षयः ॥ १५४

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।
भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ १५५

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ १५६
 

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ १५७
 

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ।
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५८

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ।
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ १५९

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ।
आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १६०

भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ।
कर्मणा मनसा वाचा भावेनामिततेजसः ॥ १६१

शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ।
उन्मिषन् निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥ १६२

रृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ।
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ १६३

जन्मकोटिसहस्त्रेषु नानासंसारयोनिषु ।
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ १६४

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ।
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ १६५

एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ।
निर्विघ्ना निश्चला रुद्रे भक्तिर्व्यभिचारिणी ॥ १६६

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ।
येन यान्ति परां सिद्धि तद्भावगतचेतसः ॥ १६७

सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ।
प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ॥ १६८

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् ।
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥ १६९
 

इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ।
कृत्तिवासा स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ १७०

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ।
गीयते च स बुद्धयेत ब्रह्मा शङ्करसंनिधौ ॥ १७१

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ।
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ १७२

एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम् ।
या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ १७३

स्तवमेतं प्रयत्नेन सदा रुद्रस्य संनिधौ ।
अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् ॥ १७४

एतद् रहस्यं परमं ब्रह्मणो ह्रदि संस्थितम् ।
ब्रह्मा प्रोवाच शक्राय शक्र प्रोवाच मृत्यवे ॥ १७५

मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ।
महता तपसा प्राप्तस्तण्डिना ब्रह्मसह्यनि ॥ १७६

तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ।
वैवस्वताय मनवे गौतमः प्राह माधव ॥ १७७

नारायणाय साध्याय समाधिष्ठाय धीमते ।
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ॥ १७८

नाचिकेताय भगवानाह वैवस्वतो यमः ।
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ १७९

मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ।
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ॥ १८०

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ।
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ १८१

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः ।
अभग्नयोगो वर्षँ तु सोऽश्वमेधफलं लभेत् ॥ १८२


॥ इति श्रीमहाभारते अनुशासनपर्वणि शिवसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥
                            ~~**~~

ॐ ब्रह्मशिवाय नमःशिवाय सदा शिवाय ॐ





Tuesday, June 26, 2012

श्रीशिवाष्टकम्













श्रीशिवाष्टकम्

पुरारिः कामारिर्निखिलभयहारी पशुपति-
र्महेशो भूतेशो नगपतिसुतेशो नटपतिः ।
कपाली यज्ञाली विबुधदलपाली सुरपतिः
सुराराध्यः शर्वो हरतु भवभीतिँ भवपतिः ॥

शये शूलं भीमं दितिजभयदं शत्रुदलनं
गले मौण्डीमालां शिरसि च दधानः शशिकलाम् ।
जटाजूटे गङ्गामघनिवहभङ्गां सुरनदीँ
सुराराध्यः शर्वो हरतु भवभीतिं भवपतिः ॥

भवो भर्गो भीमो भवभयहरो भालनयनो
वदान्यः सम्मान्यो निखिलजनसौजन्यनिलयः ।
शरण्यो ब्रह्मण्यो विबुधगणगण्यो गुणनिधिः
सुराराध्यः शर्वो हरतु भवभीतिँ भवपतिः ॥

त्वमेवेदं विश्वं सृजसि सकलं ब्रह्मवपुषा
तथा लोकान् सर्वानवसि हरिरुपेण नियतम् ।
लयं लीलाधाम त्रिपुरहररुपेण कुरुषे
त्वदन्यो नो कश्चिज्जगति सकलेशो विजयते ॥

यथा रज्जौ भानं भवति भुजगस्यान्धकरिपो
तथा मिथ्याज्ञानं सकलविषयाणामिह भवे ।
त्वमेकश्चित्सर्गस्थितिलयवितानं वितनुषे
भवेन्माया तत्र प्रकृतिपदवाच्या सहचरी ॥

प्रभो साऽनिर्वाच्या चितिविरहिता विभ्रमकरी
त्वच्छायापत्त्या सकलघटनामञ्चति सदा ।
रथो यन्तुर्योगाद् व्रजति पदवीँ निर्भयतया
तथैवासौ कर्त्री त्वमसि शिव साक्षी त्रिजगताम् ॥

नमामि त्वामीशं सकलसुखदातारमजरं
परेशं गौरीशं गणपतिसुतं वेदविदितम् ।
वरेण्यं सर्वज्ञं भुजगवलयं विष्णुदयितं
गणाध्यक्षं दक्षं प्रणतजनतापार्तिहरणम् ॥

गुणातीतं शम्भुं बुधगणमुखोद्गीतयशसं
विरुपाक्षं देवं धनपतिसखं वेदविनुतम् ।
विभुं नत्वा याचे भवतु भवतः श्रीचरणयो-
र्विशुद्धा सद्भक्तिः परमपुरुषस्यादिविदुषः ॥

शङ्करे यो मनः कृत्वा पठेच्छ्रीशङ्कराष्टकम् ।
प्रीतस्तस्मै महादेवो ददाति सकलेप्सितम् ॥

॥ इति श्रीशिवाष्टकं सम्पूर्णम् ॥
~~ * * ~~

Thursday, May 10, 2012

शीश गंग अर्धँग पार्वती



शीश गंग अर्धँग पार्वती, सदा विराजत कैलासी ।
नंदी भृंगी नृत्य करत हैँ, धरत ध्यान सुर सुखरासी ॥

शीतल मन्द सुगन्ध पवन बह, बैठे हैँ शिव अविनाशी ।

करत गान गन्धर्व सप्त स्वर, राग रागिनी मधुरा-सी ॥

यक्ष-रक्ष भैरव जहँ डोलत, बोलत हैँ वनके वासी ।

कोयल शब्द सुनावत सुन्दर, भ्रमर करत हैँ गुंजा-सी ॥

कल्पद्रुम अरु पारिजात तरु, लाग रहे हैँ लक्षासी ।
कामधेनु कोटिन जहँ डोलत, करत दुग्धकी वर्षा-सी ॥

सूर्यकान्त सम पर्वत शोभित, चन्द्रकान्त सम हिमराशी ।
नित्य छहोँ ऋतु रहत सुशोभित, सेवत सदा प्रकृति-दासी ॥

ऋषि-मुनि देव दनुज नित सेवत, गान करत श्रुति गुणराशी ।
ब्रह्मा-विष्णु निहारत निसदिन, कछु शिव हमकूँ फरमासी ॥

ऋद्धि सिद्धिके दाता शङ्कर, नित सत् चित् आनँदराशी ।
जिनके सुमिरत ही कट जाती, कठिन काल-यमकी फाँसी ॥

त्रिशूलधरजीका नाम निरंतर, प्रेम सहित जो नर गासी ।
दूर होय विपदा उस नरकी, जन्म-जन्म शिवपद पासी ॥

कैलाशी काशीके वासी, अविनाशी मेरी सुध लीजो ।
सेवक जान सदा चरननको, अपनो जान कृपा कीजो ॥

तुम तो प्रभुजी सदा दयामय, अवगुण मेरे सब ढकियो ।
सब अपराध क्षमाकर शङ्कर, किँकर की विनती सुनियो ॥



Listen to:
http://youtu.be/U0dwEwDG5Qs

Monday, April 30, 2012

जामदग्न्यकृतं श्रीशिवस्तोत्रं



जामदग्न्यकृतं श्रीशिवस्तोत्रं

ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमम् ।
अक्षराक्षरबीजं च किं वा स्तौमि निरिहकम् ॥


न योजनां कर्तुमीशो देवेश स्तौमि मूढ़र्धाः ।
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥


बुद्धेर्वाङ्मनसो पारं सारात्सारं परात्परम् ।
ज्ञानबुद्धेर्साध्यं च सिद्धं सिद्धैर्निषेवितम् ॥


यमाकाशामिवाद्यन्त मध्यहीनं तथाव्ययम् ।
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥


ध्यानासाध्यं दूराराध्यमतिसाध्यं कृपानिधिम् ।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥


अद्य मे सफलं जन्मः जीवितं सुजीवितम् ।
स्वाप्रादृष्टं च भक्तानां पश्यामि चक्षुषाधुना ॥


शक्रादयः सुरगणाः कलया यस्य सम्भवाः ।
चराचराः क्लांशेन तं नमामि महेश्वरम् ॥


यं भास्करस्वरुपं च शशिरुपं हुताशनम् ।
जलरुपं वायुरुपं तं नमामि महेश्वरम् ॥


स्त्रीरुपं क्लीबरुपं च पुंरुपं च बिभर्ति यः ।
सर्वाधारं सर्वरुपं तं नमामि महेश्वरम् ॥


देव्याकठोरतपसां यो लब्धो गिरिकन्यया ।
दुर्लभस्तपसां यो हि तं नमामि महेश्वरम् ॥
१०

सर्वेषां कल्पवृक्षं च वाञ्छाधिकफलप्रदम् ।
आशुतोषं भक्तबन्धुं तं नमामि महेश्वरम् ॥
११

अनन्तविश्वसृष्टिनां संहर्तारं भयकरम् ।
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥
१२

यः कालः कालकालश्च कालबीजं च कालजः ।
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम् ॥
१३

इत्यवमुक्त्वा स भृगुः पपात् चरणाम्बुजे ।
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः ॥
१४

जामदग्न्यकृतं स्तोत्रं यः पठेद् भक्तिसंयुतः ।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ॥
१५

॥ इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे जामदग्न्यकृतं श्रीशिवस्तोत्रं सम्पूर्णम् ॥
ॐ नमः शिवाय ..

Tuesday, April 3, 2012

महाकालभैरव स्तोत्रम







ॐ यम् यम् यम् यक्षरूपम् दशदिशि विदितम् भूमि कम्पायमानम्
सम् सम् संहारमूर्तिम् शिरमुकुट जटाशेखरम् चन्द्रबिम्बम्
दम् दम् दम् दीर्घकायम् विकृतनखमुखम् चोर्ध्वरोमम् करालम्
पम् पम् पम् पाप नाशम्, प्रणमत सततम् भैरवम् क्षेत्रपालम् ..

रम् रम् रम् रक्तवर्णम् कटिकटित तनुम् तीक्ष्ण दन्ष्ट्राकरालम्
घम् घम् घम् घोषघोषम् घ: घ: घ: घ: घटितम् घच्चरम् घोरनादम्
कम् कम् कम् कालपाशम् धृक धृक धृकृतम् ज्वालितम् कामदाहम्
तम् तम् तम् दिव्यदेहम्, प्रणमत सततम्, भैरवम् क्षेत्रपालम् ..

लम् लम् लम् लम् वदन्तम् ल: ल: ल: ल: ललितम् दीर्घजित्व: करालम्
धूम् धूम् धूम् धूम्रवर्णम् स्फूट विकटमुखम् भास्करम् भीमरूपम्
रुम् रुम् रुम् रूण्डमालम् रवितम् नियतम् ताम्रनेत्रम् करालम्
नम् नम् नम् नग्नभूषम्, प्रणमत सततम् भैरवम् क्षेत्रपालम् ..

वम् वम् वम् वायुवेगम् नटजन सदयम् ब्रह्मसारम् परम् तम्
खम् खम् खम् खड्गहस्तम् त्रिभुवन विलयम् भास्करम् भीमरूपम्
चम् चम् चम् चलित्व: चल: चल: चलित: चालितम् भूमिचक्रम्
मम् मम् मम् मायीरूपम्, प्रणमत सततम् भैरवम् क्षेत्रपालम् ..

शम् शम् शम् शंखहस्तम् ससिकर धवलम् मोक्ष संपूर्ण तेजम्
मम् मम् मम् मम् महान्तम् कुलमकुल: कुलम् मंत्रगुप्तम् सुनित्यम्
यम् यम् यम् भूतनादम् किलि किलि किलितम् बालकेलि प्रधानम्
अम् अम् अम् अन्तरिक्षम्, प्रणमत सततम् भैरवम् क्षेत्रपालम् ..

खम् खम् खम् खड्गभेदम् विषम मृतमयम् कालकालम् करालम्
क्षम् क्षम् क्षम् क्षिप्रवेगम् दह दह दहनम् तप्त संदीप्य मानम्
हउम् हउम् हूमकार नादम् प्रकटित गहनम् गर्जितैः भूमिकम्पम्
वम् वम् वम् वाल लीलम्, प्रणमत सततम् भैरवम् क्षेत्रपालम् ..

सम् सम् सम् सिद्धि योगम् सकलगुण मखम् देव देवम् प्रसन्नम्
पम् पम् पम् पद्मनाभम् हरिहर मयनम् चन्द्र सूर्याग्नि नेत्रम्
ऐम् ऐम् ऐश्वर्य नादम् सतत भयहरम् पूर्वदेव स्वरूपम्
रम् रौम् रौम् रौद्ररूपम्, प्रणमत सततम् भैरवम् क्षेत्रपालम् ..

हम् हम् हम् हंसयानम् हपित कलहकम् मुक्त-योगाट्टहासम्
धम् धम् धम् नेत्ररूपम् सिरमुकुट जटाबंध बंधाग्र हस्तम्
तम् तम् तम् टंकार नादम् त्रिदसलत तम् काम गर्वापहारम्,
भ्रूम् भ्रूम् भ्रूम् भूतनादम्, प्रणमत सततम्, भैरवम् क्षेत्रपालम् !!!


Friday, February 24, 2012

शिवरक्षास्तोत्रम् ..


13 February 2012

शिवरक्षास्तोत्रम्

ॐ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस
्य याज्ञवल्क्य ऋषिः, 
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः, 
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ।
 
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥  २

गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरं पातु कन्धरां शितिकन्धरः ॥ ४

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक ॥ ५

ह्रदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
उरु महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ ८

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् ॥ ९

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १०

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्-त्रयम् ॥ ११

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ॥ १२

॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम

Wednesday, February 22, 2012

उमामहेश्वरस्तोत्रम










नम: शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुरार्धराभ्यां ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ १    
 
नम: शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्यां ।
नारायेणाsर्चितपादुकाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ २   
 
नम: शिवाभ्यां वृषवाहनभ्यां
विरञ्चिविष्ण्विन्द्रवन्द्रसुपूजिताभ्यां ।
विभूतिपाटीरविलेपनाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ३
 
नम: शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्यां ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ४
 
नम: शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम्
प्रपंचसृष्टिस्थितिसंह्यतिभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ५
 
नम: शिवाभ्यामतिसुंदराभ्यां-
मत्यन्तमासक्तहृदम्बुजाभ्यां ।
अशेषलोकैकहितङ्कराभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ६
 
नम: शिवाभ्यां कलिनाशानाभ्यां
कङ्कालकल्याणवपुर्धराभ्यां ।
कैलासशैलस्थितदेवताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ७
 
नम: शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम । 
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ८
 
नम: शिवाभ्यां रथवाहनाभ्यां
रविन्दुवैश्वानरलोचनाभ्याम ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ ९
 
नम: शिवाभ्यां जटिलन्धराभ्यां
ज़रामृतिभ्यां च विवर्जिताभ्याम ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ १०
 
नम: शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृदभ्याम ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ ११
 
नम: शिवाभ्यां पशुपालकाभ्यां
जगद्त्रयीरक्षणबद्धहृद्भ्याम ।
समस्तदेवासुरपूजिताभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ १२
 
स्तोत्रं त्रिसंध्यं शिवपार्वतीयं
भक्त्या पठेद द्वादशकं नरो य: ।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति ॥ १३

॥ इति श्रीमतशंकराचार्यविरचितमुमामहेश्वर स्तोत्रं सम्पूर्णम ॥                       

   

Wednesday, February 1, 2012

मूर्त्यष्टकस्तोत्रम् ..


मूर्त्यष्टकस्तोत्रम्

भार्गव उवाच

त्वं भाभिराभिरभिभूय तमस्समस्त-
मस्तं नयस्यभिमतानि निशाचराणाम् ।
देदीप्यसे दिवमणे गगने हिताय
लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥१

लोकेऽतिवेलमतिवेलमहामहोभि-
र्निर्भासि कौ च गगनेऽखिललोकनेत्रः ।
विद्राविताखिलतमास्सुतमो हिमांशो
पीयूषपूरपरिपूरित तन्नमस्ते ॥ २

त्वं पावने पथि सदा गतिरस्युपास्यः
कस्त्वां विना भुवनजीवन जीवतीह ।
स्तब्धप्रभञ्जनविवर्धितसर्वजन्तो
संतोषिताहिकुल सर्वग वै नमस्ते ॥ ३

विश्वैकपावक नतावक पावकैक-
शक्ते ऋते मृतवतामृतदिव्यकार्यम् ।
प्राणिष्यदो जगदहो जगदन्तरात्मं-
स्त्वं पावकः प्रतिपदं शमदो नमस्ते ॥ ४

पानीयरुप परमेश जगत्पवित्र
चित्रातिचित्रसुचरित्रकरोऽसि नूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ
पानीयगाहनत एतदतो नतोऽस्मि ॥ ५

आकाशरुप बहिरन्तरुतावकाश-
दानाद् विकस्वरमिहेश्वर विश्वमेतत् ।
त्वत्तस्सदा सदय संश्वसिति स्वभावात्
संकोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ ६

विश्वम्भरात्मक बिभर्षि विभोऽत्र विश्वं
को विश्वनाथ भवतोऽन्यतमस्तमोऽरिः ।
स त्वं विनाशय तमो मम चाहिभूष
स्तव्यात् परः परपरं प्रणतस्ततस्त्वाम् ॥ ७

आत्मस्वरुप तव रुपपरम्पराभि-
राभिस्ततं हर चराचररुपमेतत् ।
सर्वान्तरात्मनिलय प्रतिरुपरुप
नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥ ८

इत्यष्टमूर्तिभिरिमाभिरबन्धवन्धो
युक्तः करोषि खलु विश्वजनीनमूर्ते ।
एतत्ततं सुविततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ ९

॥ इति श्रीशिवपुराणे रुद्रसंहितायां मूर्त्यष्टकस्तोत्रं सम्पूर्णम् ॥
~~ * ~~

Monday, January 23, 2012

~* शिवनामावल्यष्टकम् *~


~* शिवनामावल्यष्टकम् *~

हे चन्द्रचूड मदनान्तक शूलपाणे
स्थाणो गिरीश गिरिजेश महेश शम्भो ।
भूतेश भीतभयसूदन मामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ १

हे पार्वतीवल्लभ चन्द्रमौले
भूताधिप प्रमथनाथ गिरीशजाप ।
हे वामदेव भव रुद्र पिनाकपाणे
संसारदुःखगहनाज्जगदीश रक्ष ॥ २

हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलयं प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां
संसारदुःखगहनाज्जगदीश रक्ष ॥ ३

हे विश्वनाथ शिव शङ्कर देवदेव
गंङ्गाधर प्रमथनायक नन्दिकेश ।
बाणेश्वरान्धकरिपो हर लोकनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ४

वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वह्रदयैकनिवास नाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ५

श्रीमन् महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकण्ठ गणाधिनाथ ।
भस्माङ्गरागनृकपालकलापमाल
संसारदुःखगहनाज्जगदीश रक्ष ॥ ६

कैलासशैलविनिवास वृषाकपे हे
मृत्युञ्जय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ७

विश्वेश विश्वभवनाशक विश्वरुप
विश्वात्मक त्रिभुवनैकगुणाभिवेश ।
हे विश्वबन्धु करुणामय दीनबन्धौ
संसारदुःखगहनाज्जगदीश रक्ष ॥ ८

गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतरक्षकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥ ९
 

॥ इति श्रीमच्छङ्कराचार्यविरचितं शिवनामावल्यष्टकं सम्पूर्णम ॥

Monday, January 9, 2012

श्रीमृत्युञ्जयस्तोत्रम् ..



श्रीमृत्युञ्जयस्तोत्रम् ..

रत्नसानुशरासनं रजताद्रिश्रृङ्गनिकेतनं
शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किँ करिष्यति वै यमः ॥ १

पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किँ करिष्यति वै यमः ॥ २

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पकंजासनपद्मलोचनपूजिताङघ्रिसरोरुहम् ।
देवसिद्धतरङ्गिणीकरसिक्तशीतजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३

कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किँ करिष्यति वै यमः ॥ ४

यक्षराजसखं भगाक्षिहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधारिणं
चन्द्रशेखरमाश्रये मम किँ करिष्यति वै यमः ॥ ५

भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिबर्हणं
चन्द्रशेखरमाश्रये मम किँ करिष्यति वै यमः ॥ ६

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनूपमम् ।
भूमिवारिनभोहुताशनसोमपालितस्वाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ७

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमथ प्रपञ्चशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ८

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किँ नो मृत्यु करिष्यति ॥ ९

कालकण्ठं कलामूर्तिं कालाग्निं कालनाशनम् ।
नमामि शिरसा देवं किँ नो मृत्युः करिष्यति ॥ १०

नीलकण्ठं विरुपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किँ नो मृत्युं करिष्यति ॥ ११

वामदेवं महादेवं लोकनाथं जगदगुरुम ।
नमामि शिरसा देवं किँ नो मृत्युः करिष्यति ॥ १२

देवदेवं जगन्नाथं देवेशमृषभध्वजम् ।
नमामि शिरसा देवं किँ नो मृत्युः करिष्यति ॥ १३

अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युं करिष्यति ॥ १४

आनन्दं परमं नित्यं कैवल्यपदकारणम् ।
नमामि शिरसा देवं किं नो मृत्युं करिष्यति ॥ १५

स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६



॥इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम्॥