Thursday, May 19, 2011

श्रीविश्वनाथाष्टकं







गंगातरंगरमणीयजटाकलापं

गौरी निरंतरविभूषितवामभागम

नारायणप्रियमनंगमदापहारं

वाराणसीपुरपतिं भज विश्वनाथम || १



वाचामगोचरमनेकगुणस्वरूपं

वागीशविष्णुसुरसेवितपादपीठम |

वामेन विग्रहवरेण कलत्रवन्तं

वाराणसीपुरपतिं भज विश्वनाथम || २



भूताधिपं भुजंगभूषणभूषितांगम

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रं |

पाशांकुशा भयवरप्रद शूलपाणिम

वाराणसीपुरपतिं भज विश्वनाथम || ३



शीतांशुशोभितकिरीटविराजमानं

भालेक्षणानलविशोषित पञ्चबाणम |

नागाधिपारचितभासुरकर्णपूरं

वाराणसीपुरपतिं भज विश्वनाथम || ४



पंचाननं दुरितमत्तमतंगजानां

नागान्तकं दनुजपुंगवपन्नगानाम |

दावानलं मरणशोकजराटवीनां

वाराणसीपुरपतिं भज विश्वनाथम || ५



तेजोमयं सगुणनिर्गुणमद्वितीय-

मानन्दकन्दमपराजितमप्रमेयम |

नागात्मकं सकलनिष्कलमात्मरूपं

वाराणसीपुरपतिं भज विश्वनाथम || ६



रागादिदोषरहितं स्वजनानुरागं

वैराग्यशान्तिनिलयं गिरिजासहायम |

माधुर्यधैर्यसुभगं गरलाभिरामं

वाराणसीपुरपतिं भज विश्वनाथम || ७



आशां विहाय परिहृत्य परस्य निन्दां

पापे रतिं च सुनिवार्य मन: समाधौ |

आदाय हृत्कमलमध्यगतं परेशं

वाराणसीपुरपतिं भज विश्वनाथम || ८



वाराणसीपुरपते: स्तवनं शिवस्य

व्याख्यातमष्टकमिदं पठते मनुष्य: |

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं

सम्प्राप्य देहविलये लभते च मोक्षम || ९



विश्वनाथाष्टकमिदं य: पठेश्चशिवसन्निधौ |

शिवलोकमवाप्नोति शिवेन सह मोदते || १०



|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम||

Sunday, May 8, 2011

श्रीशिवापराधक्षमापनस्तोत्रम


आदौ कर्मप्रसंगात कलयति कलुषम मातृकुक्षौ स्तिथं मां विणमूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदा: | यद्यद्वये तत्र दु:खं व्यथयति नितरां शक्यते कें वक्तुं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
बाल्ये दु:खातिरेको मललुलितवपु: स्तन्यपाने पिपासा नो शक्त श्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति | नाना रोगादि दु:खादृदनपरवश: शंकरं स्मरामि क्षन्तव्यो मेsपराध शिव शिव शिव भो श्रीमहादेव शम्भो || ||
प्रौढ़ोsहं यौवनस्थो विषयविषधरै: पंचाभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतीस्वादसौख्ये निष्णन्न: | शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
वार्धक्ये चेन्द्रियाणाम विगतगतिमतिश्चाधिदैवादितापै: पापै रोगैर्वियोगैस्तवनवसितवपु: प्रौढीहीनं दीनम | मिथ्यामोहाभिलाषेर्भ्रमति मम मनो धूर्जटेध्यानशून्यं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ४ ||
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रम्हमार्गे सुसारे | नास्था धर्मे विचार: श्रवणमननयो: किं निदिध्यासितव्यं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
स्नात्वा प्रत्युषकाले स्नपनविधिविधौ नाह्यतं गांगतोयं पूजार्थं वा कदाचिद्वूहुतरगहनात खण्डबिल्वीदलानि | नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
दुग्धेर्मध्वाज्ययुक्तेर्दधीसितसहितै: स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनकविरचितै: पूजितं प्रसूनै: | धूपै: कर्पूर दीपेर्विविधरसयुतेर्नैव भक्ष्योपहारै: क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्ष संख्येर्हुतवहवदने नार्पितं बीजमन्त्रै: | नो तप्तं गांगतीरे व्रतजपनियमै रूद्र जाप्येर्ना वेदै: क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
स्थित्वा स्थाने सरोजे प्रणवमयमरूत्कुंडले सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये | लिंगज्ञे ब्रम्हवाक्ये सकलतनुगतं शंकरं ना स्मरामि क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || ||
नग्नो नि:संगशुद्धस्त्रिगुण विरहितो ध्वस्तमोहान्ध्कारो नासाग्रे न्यस्त दृष्टिर्विदितभवगुणों नैव दृष्ट: कदाचित | उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं ना स्मरामि क्षन्तव्यो मेsपराध: शिव शिव शिव भो श्रीमहादेव शम्भो || १० ||
चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पेर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्वानरे | दन्तित्वक्कृतसुन्दराम्बरधरे तैलोक्यसारे हरे मोक्षार्थं कुरु चित्त वृत्ति मखिला मन्येस्तु किं कर्मभि: ||११ ||
किं वानेन धनेन वाजीकरिभी: प्राप्तेन राज्येन किं किं वा पुत्र कलत्र मित्र पशुभिर्देहेन गेहेन किम | ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरत: स्वात्मार्थं गुरुवाक्य्तो भज भज श्रीपार्वतीवल्लभं || १२ ||
आयुर्नश्यती पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गता: पुनर्न दिवसा: कालो जगदभक्षक: | लक्ष्मीस्तोयतरंगभंगचपला विद्युच्च्लं जीवितं तस्मान्माम शरणागतम शरणद त्वं रक्ष रक्षाधुना || १३ ||
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाsपराधम |
विहितमविहितं वा सर्वमेतत क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो || १४ ||

|| इति श्रीमतशंकराचार्यविरचितं श्रीशिवापराधक्षमापनस्तोत्रं सम्पूर्णम ||