Friday, February 24, 2012

शिवरक्षास्तोत्रम् ..


13 February 2012

शिवरक्षास्तोत्रम्

ॐ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस
्य याज्ञवल्क्य ऋषिः, 
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः, 
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ।
 
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥  २

गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरं पातु कन्धरां शितिकन्धरः ॥ ४

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक ॥ ५

ह्रदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
उरु महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ ८

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् ॥ ९

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १०

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्-त्रयम् ॥ ११

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ॥ १२

॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम

Wednesday, February 22, 2012

उमामहेश्वरस्तोत्रम










नम: शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुरार्धराभ्यां ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ १    
 
नम: शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्यां ।
नारायेणाsर्चितपादुकाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ २   
 
नम: शिवाभ्यां वृषवाहनभ्यां
विरञ्चिविष्ण्विन्द्रवन्द्रसुपूजिताभ्यां ।
विभूतिपाटीरविलेपनाभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ३
 
नम: शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्यां ।
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ४
 
नम: शिवाभ्यां परमौषधाभ्यां
पञ्चाक्षरीपञ्जररञ्जिताभ्याम्
प्रपंचसृष्टिस्थितिसंह्यतिभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ५
 
नम: शिवाभ्यामतिसुंदराभ्यां-
मत्यन्तमासक्तहृदम्बुजाभ्यां ।
अशेषलोकैकहितङ्कराभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ६
 
नम: शिवाभ्यां कलिनाशानाभ्यां
कङ्कालकल्याणवपुर्धराभ्यां ।
कैलासशैलस्थितदेवताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ७
 
नम: शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम । 
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नम: शंकरपार्वतीभ्यां ॥ ८
 
नम: शिवाभ्यां रथवाहनाभ्यां
रविन्दुवैश्वानरलोचनाभ्याम ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ ९
 
नम: शिवाभ्यां जटिलन्धराभ्यां
ज़रामृतिभ्यां च विवर्जिताभ्याम ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ १०
 
नम: शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृदभ्याम ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ ११
 
नम: शिवाभ्यां पशुपालकाभ्यां
जगद्त्रयीरक्षणबद्धहृद्भ्याम ।
समस्तदेवासुरपूजिताभ्यां
नमो नम: शंकरपार्वतीभ्याम ॥ १२
 
स्तोत्रं त्रिसंध्यं शिवपार्वतीयं
भक्त्या पठेद द्वादशकं नरो य: ।
स सर्वसौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवलोकमेति ॥ १३

॥ इति श्रीमतशंकराचार्यविरचितमुमामहेश्वर स्तोत्रं सम्पूर्णम ॥                       

   

Wednesday, February 1, 2012

मूर्त्यष्टकस्तोत्रम् ..


मूर्त्यष्टकस्तोत्रम्

भार्गव उवाच

त्वं भाभिराभिरभिभूय तमस्समस्त-
मस्तं नयस्यभिमतानि निशाचराणाम् ।
देदीप्यसे दिवमणे गगने हिताय
लोकत्रयस्य जगदीश्वर तन्नमस्ते ॥१

लोकेऽतिवेलमतिवेलमहामहोभि-
र्निर्भासि कौ च गगनेऽखिललोकनेत्रः ।
विद्राविताखिलतमास्सुतमो हिमांशो
पीयूषपूरपरिपूरित तन्नमस्ते ॥ २

त्वं पावने पथि सदा गतिरस्युपास्यः
कस्त्वां विना भुवनजीवन जीवतीह ।
स्तब्धप्रभञ्जनविवर्धितसर्वजन्तो
संतोषिताहिकुल सर्वग वै नमस्ते ॥ ३

विश्वैकपावक नतावक पावकैक-
शक्ते ऋते मृतवतामृतदिव्यकार्यम् ।
प्राणिष्यदो जगदहो जगदन्तरात्मं-
स्त्वं पावकः प्रतिपदं शमदो नमस्ते ॥ ४

पानीयरुप परमेश जगत्पवित्र
चित्रातिचित्रसुचरित्रकरोऽसि नूनम् ।
विश्वं पवित्रममलं किल विश्वनाथ
पानीयगाहनत एतदतो नतोऽस्मि ॥ ५

आकाशरुप बहिरन्तरुतावकाश-
दानाद् विकस्वरमिहेश्वर विश्वमेतत् ।
त्वत्तस्सदा सदय संश्वसिति स्वभावात्
संकोचमेति भवतोऽस्मि नतस्ततस्त्वाम् ॥ ६

विश्वम्भरात्मक बिभर्षि विभोऽत्र विश्वं
को विश्वनाथ भवतोऽन्यतमस्तमोऽरिः ।
स त्वं विनाशय तमो मम चाहिभूष
स्तव्यात् परः परपरं प्रणतस्ततस्त्वाम् ॥ ७

आत्मस्वरुप तव रुपपरम्पराभि-
राभिस्ततं हर चराचररुपमेतत् ।
सर्वान्तरात्मनिलय प्रतिरुपरुप
नित्यं नतोऽस्मि परमात्मजनोऽष्टमूर्ते ॥ ८

इत्यष्टमूर्तिभिरिमाभिरबन्धवन्धो
युक्तः करोषि खलु विश्वजनीनमूर्ते ।
एतत्ततं सुविततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थ ततो नतोऽस्मि ॥ ९

॥ इति श्रीशिवपुराणे रुद्रसंहितायां मूर्त्यष्टकस्तोत्रं सम्पूर्णम् ॥
~~ * ~~