Sunday, August 11, 2013

शम्भुस्तुतिः (श्रीब्रह्मपुराणे शम्भुस्तुतिः)


'शम्भुस्तुतिः'

श्रीराम उवाच: 

नमामि शम्भुं पुरुषं पुराणः नमामि सर्वज्ञमपारभावम् । 
नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥ १

नमामि देवं परमव्ययं तमुमापतिं लोकगुरुं नमामि । 
नमामि दारिद्र्यविदारणं तं नमामि रोगपहरं नमामि ॥   

नमामि कल्याणमचिन्त्यरुपं नमामि विश्वोद्भवबीजरुपम् । 
नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥

नमामि गौरिप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । 
नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥

नमामि कारुण्यकरं भवस्य भयंकरं वाऽपि सदा नमामि । 
नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥

नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् । 
नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥

नमामि विश्वस्य हिते रतं तं नमामि रुपाणि बहूनि धत्ते । 
यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ॥  

यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः । 
आराधितो यश्च ददाति सर्वं नमामि दानप्रियमिष्टदेवम् ॥

नमामि सोमेश्वरमस्वतन्त्रमुमापतिं तं विजयं नमामि । 
नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ॥

नमामि देवं भवदुःखशोकविनाशनं चन्द्रधरं नमामि । 
नमामि गङ्गाधरमीशमीड्यमुमाधवं देववरं नमामि ॥ १०

नमाम्यजादीशपुरन्दरादिसुरासुरैरर्चितपादपद्मम् । 
नमामि देवीमुखवादनानामीक्षार्थमक्षित्रितयं य ऐच्छत् ॥ ११

पञ्चामृतैर्गन्धसुधूपदीपैर्विचित्रपुष्पैर्विविधैश्च मन्त्रैः । 
अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि ॥ १२

॥ इति श्रीब्रह्मपुराणे शम्भुस्तुतिः सम्पूर्णा ॥

3 comments:

  1. adhbhut ......ese kisi ne gaaya hai kya agar haan to us gayan ka link yaha daale


    baat kerte kerte khoj liya ..
    http://www.youtube.com/watch?v=cp5HGYi19Oo

    ReplyDelete
    Replies
    1. आपका स्वागत एवं बहुत आभार राकेश भाई साहब. प्रकाश केतकर जी का लिंक ढूंढ कर डालने के लिए बहुत धन्यवाद !

      Delete